________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे
द्वितीयमध्ययनम्
उप्पण्णंसि अणुप्पण्णंसि वा बहई भत्ताई पच्चक्खायंति, पच्चक्खित्ता बहई भत्ताई अणसणाए छेदेंति, छैदेत्ता जस्सट्ठाए कीरइ नग्गभावे मुंडभावे अण्हाणगे अदंतमणगे अछत्तए अणोवाहणाए भूमिसिज्जा फलहसिज्जा कट्ठसिज्जा केसलोए बंभचेरवासे परघरपवेसे लद्धावलद्धमाणावमाणणाओ हीलणाओ निंदणाओ खिंसणाओ गरहणाओ तज्जणाओ तालणाओ उच्चावया गामकंटया बावीसं परीसहोवसग्गा अहियासिज्जति तमझें आराहिंति, तमढं आराहेत्ता चरमेहिं उस्सासणिस्सासेहिं अणंतं अणुत्तरं निव्वाघायं पडिपुन्नं केवलवरनाणदंसणं उप्पाडेंति, उप्पाडित्ता तओ पच्छा सिज्झंति बुज्झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणं अंतं करेंति।।७।।
ते नि ते साधव एवं विहत्य बहूनि वर्षाणि श्रामण्यपर्यायम् अनुपाल्य आबाहंसित्ति- रोगातङ्के उत्पन्ने अनुत्पन्ने वा भक्तप्रत्याख्यानं कुर्वन्ति, किं बहूना? यत्कृते क्रियते नग्नभावो मुण्डभावश्च, अण्हाणगे स्नानाभावः, अदन्तधावनम्, अछत्रकं शिरसि आतपे पतति अपि कंबल-वस्त्रादिधारणाऽभावः, अनुपानत्कता पादुकाद्यभावः, भूमिशयनं, फलकशयनं, का ष्टशयनं, केशलोच:,
१Dछेदइता २B काटे शयन