________________
ते णं तत्थ उज्जलं विउलं पगाढं कडुयं कक्कसं चंडं दुक्खं तिव्वं दुरहियासं नरयवेयणं पच्चणुभवमाणा विहरंति॥६४॥
नो व ति- ते नरकेषु नारका वेदनाभिभूता न निद्रायन्ते न प्रचलायन्ते ईषन्निद्रामपि न गच्छन्तीत्यर्थः, श्रुति वा रक्तिं वा धृति वा मतिं वा नोपलभन्ते,ते नारकाः तत्र उज्वलाम् उत्कटां विपुलां प्रगाढां कटुकां कर्कशां चण्डां दुःखरूपां तीव्रां दुरधिसह्यां नरकवेदनां प्रत्यनुभवमाना: तिष्ठन्ति ॥६॥
- से जहानामए रुक्खे सिया पव्वयग्गे जाए मूले छिन्ने अग्गे गुरुए जओ णिण्णं जओ विसमं । जओ दुग्गं तओ पवडइ, एवामेव तहप्पगारे पुरिसजाए गन्माओ गन्भं, जम्माओ जम्मं माराओ मारंणरगाओणरगं दुक्खाओ दुक्खं दाहिणगामिए णेरइए कण्हपक्खिए आगमिस्सा णं दुल्लभबौहिए या वि भवइ, एस ठाणे अणारिए अकेवले जाव असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू, पढमस्स ठाणम्स अधम्मपक्खस्स विभंगे एवमाहिए।।६५।।
॥५९॥
१० खं दुगं २D० सह्यं ३BD बोहि यावि