________________
श्री सूत्रकृताङ्गदीपिका
णं नरगा अंतो वट्टा बहिं चउरंसा अहे खुरप्पसंठाणसंठिआ णिच्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसपहा मेद - वसा मंस- रुहिर - पूयपडलचिक्खल्ललित्ताणुलेवणतला असुइ विस्सा परमदुब्भिगंधा काऊअगणिवण्णाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरसु वेयणाओ ॥ ६३ ॥
ते नरका अंतर्वृत्ता बहिश्चतुरस्रा अधश्च क्षुरप्रसंस्थानसंस्थिता, एतच्च संस्थानं पुष्पावकीर्णानां तेषामेव प्रचुरत्वात्, आवलिकागतास्तु वृत्त- त्र्यम्र- चतुरस्रसंस्थाना एव, तथा नित्यांधकारतमसाः भृशं तमोबहुलाः व्यपगतग्रह - चन्द्र- सूर्य नक्षत्रज्योति:पथाः, मेद-वसा - मांस- रुधिरपूयपटलैः लिप्तानि अनुलेपनप्रधानानि तलानि येषां ते तथा, अशुचयो, विश्रा: कुथितमांसादिलिप्तत्वात्, परमदुरभिगन्धाः, कृष्णाग्निवर्णाभाः, कर्कशस्पर्शाः, दुःखेन अधिसह्यन्ते यतो अशुभाः (ते नारकाः) तत्र नरकेषु अशुभाः दुष्षहा
वेदनाः स्युः ॥६३॥
१ D दुःसहय
चेवणं नरसुरइया द्दिति वा पयलिंति वा सुई वा रई वा धि वा मतिं वा उवलभंति,
RAM हायंति ३ PBD सोई । सायं
द्वि. श्रु. स्कन्धे द्वितीयमध्ययनम्