________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे द्वितीयमध्ययनम्
KA वा भगिणि इ वा पुत्ता इ वा धूया इ वा सुण्हा इ वा तेसिं पि य णं अण्णयरंसि अहालहगंसि
अवराहसि सयमेव गरुयं दंडं वत्तेड, सीओदगवियडंसि ओंबोलित्ता भवई जहा मित्तदोसवत्तिए जाव अहिए परंसि लोगंसि ते दक्खंति सोयंति जूरंति परितप्पंति ते दुक्खण-सोयण- जूरणपरितप्पण- वह- बंधपरिकिलेसाओ अपडिविरया भवंति।।६१।।
याऽपि च तेषां अभ्यन्तरा पर्षद् भवति मातापित्रादिका, मित्रदोषप्रत्ययिकाऽऽख्यदशमक्रियास्थानवत् नेयं यावद् अहितो अस्मिन लोके, ते क्रूरकर्माण: स्वल्पापराधानाम् अपि गुरुतरदण्डकरणात् दुःखयन्ति शोकयन्ति यावद् वधबन्धपरिक्लेशाद् अप्रतिविरता भवन्ति।।६१॥
एवामेव ते इत्थिकामेहिं मच्छिया गिद्धा गढिया गरहिया अज्झोववन्ना जाव वासाइंचउपंचमाई छद्दसमाणि वा अप्पयरो वा भुजयरो वा कालं भुंजित्तु भोगाइं पसवित्ता वेराययणाई संचिणित्ता बहूई पावाई कम्माइं औसण्णं संभारकडेण कम्मुणा, से जहानामए अयगोले इ वा सेलगोले
१ B उबोलित्ता २ B उसण्णं