SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ उप्पाडिययं करेह, णयणुप्पाडिययं करेह, दसणुप्पाडियं-सण-जीब्भुप्पाडिययं, उल्लंबिययं घेसिययं घोलिययं Vलालयं सूलाभिन्नयंखारवत्तियं वन्भवत्तिअंसींहपुच्छिययं वसभपुच्छिययं दवग्गिदड्ढगं कागिणिमंसखावियगं भत्तपाणनिरुद्धगं इमं जावजीवं वहबंधणं करेह, इमं अन्नयरेणं अशुभेणं कुमारेणं मारेह।।६०। 'जा विय सेत्ति'याऽपि च तेषां बाह्यपर्षद् भवति तद्यथा- दास: स्वदासीसुतः, प्रेष्य: प्रेषणयोग्यः, भृतको मूल्यगृहीत: भागिक: कृष्यादौ भागग्राही, कर्मकरः प्रतीतः, भोगपरो नायकाश्रितः कश्चित्, ते दासादयो अन्यतरस्मिन् स्वल्पेऽपि अपराधे स्वयं गुरुतरं दण्डं प्रयुञ्जन्ति, स च नायकः तेषां दासादीनां यथालघौ स्वल्पे अपराधेऽपि गुरुदण्डं वक्ष्यमाणं प्रयुङ्क्ते, तद्यथाइमं दासं दण्डयत यूयम् इत्यादि सुगमं यावदिमम् अन्यतरेण अशुभेन कुत्सितमारेण मारयत इति ॥६०॥ जा वि य सा अभंतरिया परिसा भवइ तं (जहा)- माया इ वा पिया इ वा भाया इ १ BD प्रत्योः नास्ति, उत्पाटितवृषणा इत्यर्थः, २ घर्षिताश्चन्दनमिव दृषदि ३ घोलितका दधिघट इव पट इव वा ४ AM सूलाइयं ५ क्षारेण क्षारे वा वर्तिताः वृत्तिं कारिताः, तत्र क्षिप्ता इत्यर्थः ६ BD प्रत्योः नास्ति, वर्धेण बद्धा इत्यर्थः ७ त्रुटितमेहना इत्यर्थः ८ काकणीमांसानि तद्देहोद्धृतश्लक्ष्णमांसखण्डानि, तानि खादिता इत्यर्थः। ॥५७||
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy