________________
पाया
श्री सूत्रकृतामदीपिका
द्वि.श्रु.स्कन्धे द्वितीयमध्ययनम्
लावग-कवोय-कविंजल-मिय-महिस-वराह-गोह-कुम्म-सिरीसिवमाईएहिं अयते कूरे मिच्छादंडं पउंजंति।।५९॥
से जहेति' तद्यथा, 'नाम संभावने', संभाव्यते अत्र भवे केचिदेवम्भूता नरा ये कलममसूरादिषु पचनादिक्रियया अयता अयत्नवन्तो निष्क्रिया: क्रूरा: मिथ्या अपराधं विना दोषम् आरोप्य दण्डो मिथ्यादण्डः तं प्रयुञ्जन्ति, तथा एवमेव प्रयोजन विनैव तथाप्रकारा निर्दया: पुरुषा: तित्तिरि-वर्तकादिप्राणिषु अयता: क्रूरकर्माणो मिथ्यादण्डं प्रयुञ्जन्ति॥६०॥
तेषां परिवारोऽपि ताद्दश: स्यादित्याह- .
जा वि य से बाहिरिया परिसा भवइ तं (जहा)-दासे इ वा पेसे इ वा इ वा कम्मकरे इ वा भोगपुरिसे इ ता तेसिं पि य णं अण्णतरंसि अहालहुगंसि अवराहसि सयमेव गरुयं दंडं वत्तेइ तं (जहा)- इमं दंडेह इमं मुंडेहं इमं तालेह इमं अणुबंधणं करेह इमं नियलबंधणं करेह, “इमं हडिबंधणं करेह, इमं चारगबंधणं करेहः, इमं नियलजुयलसंकोडियमोडिययं करेह, इमं हत्थछिन्नयं करेह, इमं पायछिन्नयं करेह, एवं कण्ण- नक्क-उठ- सीस- मुह-गच्छ-हित१ JAM निव्वतेइ २ JAM Bह इमं तज्जेह इमं ता० * *एतदन्तर्गतः पाठः BD प्रत्योः नास्ति ३ BD हत्यि० ४ उत्तरासगन्यायेन विदारिताः