SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ मिथ्यादर्शनशल्यादिभ्यो अविरताः, स्नानो द्वर्तन-वर्णक- विलेपन-शब्द-स्पर्श-रूप-रस- गन्ध-माल्या-लङ्कारादेः अप्रतिविरताः, सर्वतः शकट- रथादेः यानादिकात् प्रविस्तरविधेः परिकराद् अप्रतिविरताः, अत्र शकटरथादिकं एव यानं शकटरथयानं, र्युग्यं नरोत्क्षिप्तं आकाशयानं, गिल्लित्ति- दोलिका, थिल्लित्ति- तुरगद्वयनिर्मितं यानं, सीयसंदमाणिय त्ति शिबिकाविशेषो, तथा सर्वतः क्रयविक्रयाभ्यां यो माषकार्द्धमाषक- रूपक - नाणकादिभिः संव्यवहारः तस्मादविरताः, सर्वस्मात् हिरण्य-सुवर्ण-धान्य-मणि-मौक्तिक- शंखशिला- प्रवालादिपरिग्रहात्, कूटतुलाकूटमानात्, कृष्यादेः स्वयं करणम् आरम्भः परेण कारापणं समारम्भः तस्मात्, पचनपाचनतः, कण्डन- कुट्टन - पिट्टन-तर्जन- ताडन - वध - बन्धादिभिः यः परिक्लेशः तस्माद् अनिवृत्ताः, ये चान्ये तथाप्रकाराः सावद्याः कर्मसमारम्भाः अबोधिका बोधिनाशकाः, परप्राणपरितापनकराः ये अनार्यैः क्रियन्ते ततो अनिवृत्ताः यावज्जीवया इति ॥५८॥ अधार्मिकपदमेव सविस्तरम् आह से जहानामए केइ पुरिसे कलम- मसूर - तिल- मुग्ग-मास- णिप्फाव - कुलत्थ-आलिसँदपलिमित्थमाइएहिं अयते कूरे मिच्छादंडं पउंजंति, एवामेव तहप्पगारे पुरिसजाए तित्तिर- वट्टग१ BD युग्मं २ झोलिका इति टीकायां ३BD संदा ॥५६॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy