SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका ___ अहावरे दुच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिजइ, इह खलु पाईणं वा पडीणं वा उदीणं और वा दाहिणं वा संतेगइया मणुया भवंति, तं (जहा) आरिया वेगे अणारिया वेगे उच्चा वेगे नीया है है द्वि.शु.स्कन्धे द्वितीयमध्ययनम् वेगे कायमंता हस्समंता सुवण्णा दुवण्णा, तेसिं च णं खित्तवत्थूणि परिग्गहियाइं भवंति, एसो के आलावगो तहा नायव्वो जहा पुंडरीए जाव सव्वोवसंता सव्वत्ताए परिनिव्वुडे त्ति बेमि, एस ठाणे आरिए केवले जाव सव्वदक्खपहीणमग्गे एगंतसम्मे साह, दच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए।॥५५॥ अथ अपरो द्वितीयस्थानस्य धर्मपक्षस्य विभको विशेष एवमाख्यायते, तद्यथा पाईणं ति- प्राचीनं प्रतीचीनम् उदीचीनं दक्षिणं वा दिग्भागम् आश्रित्य सन्त्येके केचन कल्याणभाज: पुरुषाः, तद्यथा-आर्या एके अनार्या इत्यादि यथा पुण्डरीकाध्ययने तथा इहाऽपि सर्व वाच्यं यावत् ते एवं सर्वपापस्थानेभ्य उपशान्ताः, अत एव सर्वात्मतया परिनिर्वृत्ता इत्यहं ब्रवीमि । एतत्स्थानम् आर्य महापुरुषाचरितं केवलं इत्यादि प्राम्वत् विपरीतं ज्ञेयं यावत् द्वितीयस्थानस्य अधर्मपक्षस्य विभन्नो विशेष आख्यातः५५॥ अहावरेतच्चस्स ठाणस्समिस्सगस्स विभंगेएवमाहिजइ,जे इमेभवंति आरणियाआवसहिया
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy