________________
महतिमहालये विस्तीर्णे सिंहासने भद्रासने स्थित: स्त्रीगुल्मेन स्त्रियो युवतयः गुल्मो अन्य: परिवार: तेन परिवृतः, निशि सर्वरात्रिसंबंधिना ज्योतिषा प्रदिपादिभावेन झियामाणेणं दीप्यमानेन, महता बृहत्तरेण प्रहत-नाटय-गीत-वादित्र-तंत्री-तलताल-त्रुटिक-घनमृदङ्गपटुप्रवादिरवेण उदारान् मानुष्यकान् भोगभोगान् भुञ्जानो विहरति ॥५२॥
तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता चैवमब्भुटेंति, भण देवाणुप्पिया!, किं करेमो?, किं आहरामो? किं उवणेमो? किं आविद्धेमो? किं भे हिअइच्छियं ? किं भे आसगस्स सयइ ? जं पासित्ता अणारिया एवं वदंति- देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, उवजीवणिज्जे खलु अयं पुरिसे, अण्णो वि णं उवजीवइ, तमेव आरिया वयंतिअभिक्कंतकूरकम्मे खलु अयं पुरिसे, अइधुन्ने अइआयरक्खे दाहिणगामिए णेरइए कण्हपक्खिए आगमिस्से दुल्लभबोहिए यावि भवइ ॥५३॥
॥५२॥
१D भुञ्जमानो २ JAM चेव अब्भु-ति ३ P ओणेमो