________________
भवंति, ते महाआरंभेणं महासमारंभेणं महया विरूवरूवेहिं पावकम्मकिच्चेहिं उरालाई माणुस्सगाई कामभोगाई भुंजित्तारो भवंति, तं(जहा)- अन्नं अन्नकाले, पाणं पाणकाले, वत्थं वत्थकाले, लेणं लेणकाले, सयणं सयणकाले, सपुव्वावरं च णं ण्हाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सिरण्हाए कंठेमालकडे आविद्धमणिसुवण्णे कप्पियमालामउली पडिबद्धसरीरे वग्धारियसोणिसुत्तमल्लदामकलावे अहयवत्थपरिहिए चंदणुक्खित्तगायसरीरे महइ महालियाए कूडागारसालाए महइमहालयंसि सीहासणंसि इत्थिगुम्मसंपरिवुडे सव्वराइएणं जोइणा झियामाणेणं महयाहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं उरालियाई माणुस्सगाई भोगभोगाइं भुंजमाणे विहरइ ॥५२॥
ते साधुधर्मप्रत्यनीका इदमेव जीवितं परापवादप्रकटनजीवितं धिग्जीवितं कुत्सितजीवितं संप्रतिबृहन्ति प्रशंसन्ति, ते परलोकस्य अर्थाय किंचित्सदनुष्ठानं न श्लिष्यन्ते न आश्रयन्ते, ते अपवादैः परान् दुःखयन्ति, आत्मानं च अज्ञानान्धाः ते कुर्वन्ति
॥५१॥
१ JAM भेणं महया आरंभसमारंभेणं
२BD मउल० ३ JAM झियायमाणेणं ४ D तालतुडिय० ५ BD 'धिग्जीवितं' नास्ति