SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अथैकः कश्चित् केनचित् निमित्तेन गृहपत्यादेः कुपितः तत्सम्बन्धिनाम् उष्ट्रादिनां शाला: गृहाणि कंटगबों दियाहित्तिकंटकशाखाभिः प्रतिविधाय पिहित्वा स्वयम् अग्निना दहेत्, शेषं पूर्ववत् ॥४३॥ से एगइओकेणइ आयाणेणं विरुद्ध समाणे अदुवाखलदाणेणं अदुवा सुराथालएणंगाहावईणं वा गाहावइपुत्ताण वा कुंडलं वा गुंणं वा मणिं वा मोत्तियं वा सयमेव अवहरइ, अन्नेण वि अवहरावेइ, अवहरंतं पि अन्नं समणुजाणइ, इति से महया जाव भवइ ॥४४॥ अथैक: केनचिदादानेन कुपितो गृहपत्यादेः कुण्डलादिद्रव्यम् अपहरेत्, शेषं पूर्वमिव ॥४४॥ अथ पाषण्डिकोपरि कोपमाह से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं समणाण वा माहणाण वा छत्तगं वा दंडगं वा भंडगं वा मत्तगं वा लट्ठिगं वा भिसिगं वा चेलगं वा चिलिमिलिगं वा चम्मगं वा चम्मछयणगं वा चम्मकोसं वा सयमेव अवहरइ जाव समणुजाणइ, इति से महया जाव भवइ ॥४५॥ १ BD बोदि० JAM बोंदियाए २ Boवत् सुगम ३ 0 गुणिं ४ BD छेयगं
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy