________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे द्वितीयमध्ययनम्
तेन वाच्छितलाभाभावात् कुपितो गृहपते: गृहपतिपुत्राणां वा स्वयम् अग्निकायेन खलकवर्तीनि शस्यानि ध्यापयेत् दहेत्, अन्येन वा दा हयेत्, दहतो अन्यान् समनुजानीयात्, एवमसौ महापापैः आत्मानम् उपख्यापयिता स्यात् ।।४।।
से एंगइओ केणइ आयाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावईणं वा गाहावइपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव घूराउ कप्पेड़, अन्नेण वि कप्पावेइ, कप्पिंतं पि अन्नं समणुजाणइ इति से महया जाव भवइ ॥४२॥
अथैकः कश्चित् केनचिद् खलदानादिना दानेन गृहपत्यादेः कुपित: तत्सम्बन्धिन उष्ट्रादेः स्वयमेव पशुप्रभृतिशस्त्रेण घूराउत्तिजंघाद्यवयवान् कल्पयति छिनत्ति, अन्येन छेदयति, छिन्दन्तं समनुजानीते, एवं पापकर्मणा आत्मानं प्रसिद्धिं नयति ॥४२॥
से एगइओकेणइ आयाणेणं विरुद्धे समाणे अदुवाखलदाणेणं अदुवा सुराथालएणंगाहावईणं वा गाहावइपुत्ताण वा उट्टशालाओ वा गोणशालाओ वा घोडगशालाओ वा गैभशालाओ वा कंटकबों दियाहिं पडिपिहित्ता सयमेव अगणिकाएणं झामेइ, अण्णेण वि झामावेइ, झामंतं पि
अन्नं समणुजाणइ, इति से महया जाव भवइ॥४३॥ १D दहयेत २ BD एगइउ ३D पूराओ ४D गभशालाओ' इति नास्ति ५ BD बोदि० IAM बोंदियाए
MOTI