SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी. 8% -- - 88 - अथ बादरनिगोदपरिमाणं यथा-ये पर्याप्तवादरनिगोदास्ते संवृतचतुरस्रीकृतसर्वलोकप्रतरासंख्येयभागवर्तिप्रदेशराशिपरिमाणा भवन्ति, एते पुनः प्रत्येकशरीरबादरवनस्पतिपर्याप्तजीवेभ्योऽसंख्येयगुणाः, अपर्याप्तबादरनिगोदाः, अपर्याप्तसूक्ष्मनिगोदाः, पर्याप्तसूक्ष्मनिगोदा एते च क्रमशो बहुतरका असंख्येयलोकाकाशप्रदेशपरिमाणाः २ । उपभोगद्वारेआहारे उवगरणे सयणासण जाण जुग्गकरणे य । आवरण पहरणेसु अ सस्थविहाणेसु अ बहुसु ॥१॥ [आ. नि. गाथा-१४६] आहारः-फलपत्रकिशलयमूलकन्दत्वगादिनिवर्त्यः, उपकरणं-व्यजनकटककवलकार्गलादि, शयनं-खट्वाफलकादि, [आसनं-आसन्दकादि,] यानं-शिबिकादि, युग्यं-गन्त्रिकादि, [आवरणं-फलकादि,] प्रहरणं-लकुटमुशलादि, शस्त्रभेदास्तु बहवस्तनिर्वाः शर-दात्र-खग-क्षुरिकादयः। आउज्ज कट्ठकम्मे गंधंगे वत्थ मल्लजोए य । झावण-वियावणेसु अ तिल्लविहाणे अ उज्जोए ॥१॥ [आ. नि. गाथा १४७] आतोद्यानि-पटहभेरीवंशवीणाझल्लादीनि, काष्ठकर्म-प्रतिमास्तम्भद्वारशाखादि, गन्धाङ्गानि-बालकप्रियङ्गुपत्रदमनकत्वकचन्दनोशीरदेवदादीनि, वस्त्राणि-वल्कलकर्पासमयादीनि, माल्ययोगा-नवमालिकाबकुलचम्पकपुन्नागाशोकमालती. TOSSASTESTION ॥७५॥ 08
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy