________________
आचा०
प्रदी०
गिरिकण्ण किसलपत्ता कसेरुगा विगा अल्लसमुत्था य । तह लोण रुक्खुलत्थी खिल्लूडो अमयवल्ली य ॥ ३ ॥ मूला तह भूमिरुहा विरुहा तह ढक्क वत्थुलो पढलो । सूयर वल्लोय तहा पल्लेको मलबिलिया ॥ ४ ॥ आलू तह पिंडालू बत्तीसं जाणिउ अणंताई । एयाई बुद्धिमया परिहरिकव्वा जन्तेणं ॥ ५ ॥
+
एवमन्यान्यपि ज्ञात्वा परिहर्त्तव्यानि, उक्तं विधानद्वारम् १ |
[
J
इदानीं परिमाणद्वारं तत्र प्रथमं सूक्ष्मजीवानां परिमाणमाह
पत्थेण व कुडवेण व जह कोइ मिणिज्ज सव्वधन्नाहं । एवं मविज्जमाणा हवंति लोया अनंता उ ॥ १ ॥ [आ. नि. गाथा १४४]
यथा कश्चित् प्रस्थकुडवा दिना सर्वधान्यानि प्रमिणुयात्, मित्वा चान्यत्र निक्षिपेद्, एवं यदि नाम कश्चित् साधारणजीवराशि लोककुडवेन मित्वाऽन्यत्र निक्षिपेत् तत एवं भवन्ति मीयमाना लोका अनन्ताः ।
१।१।५
॥७४॥