SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० गिरिकण्ण किसलपत्ता कसेरुगा विगा अल्लसमुत्था य । तह लोण रुक्खुलत्थी खिल्लूडो अमयवल्ली य ॥ ३ ॥ मूला तह भूमिरुहा विरुहा तह ढक्क वत्थुलो पढलो । सूयर वल्लोय तहा पल्लेको मलबिलिया ॥ ४ ॥ आलू तह पिंडालू बत्तीसं जाणिउ अणंताई । एयाई बुद्धिमया परिहरिकव्वा जन्तेणं ॥ ५ ॥ + एवमन्यान्यपि ज्ञात्वा परिहर्त्तव्यानि, उक्तं विधानद्वारम् १ | [ J इदानीं परिमाणद्वारं तत्र प्रथमं सूक्ष्मजीवानां परिमाणमाह पत्थेण व कुडवेण व जह कोइ मिणिज्ज सव्वधन्नाहं । एवं मविज्जमाणा हवंति लोया अनंता उ ॥ १ ॥ [आ. नि. गाथा १४४] यथा कश्चित् प्रस्थकुडवा दिना सर्वधान्यानि प्रमिणुयात्, मित्वा चान्यत्र निक्षिपेद्, एवं यदि नाम कश्चित् साधारणजीवराशि लोककुडवेन मित्वाऽन्यत्र निक्षिपेत् तत एवं भवन्ति मीयमाना लोका अनन्ताः । १।१।५ ॥७४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy