SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० १।१।५ CCCESCRCHCREAM नियमत एवानंतजीवसंघाता भवन्तीत्युक्तं च - "गोला य असंखेज्जा हुँति णिोआ असंखया गोले। एक्केको य निओए अणंतजीवो मुणेयवो ॥१॥ [ बृ. सं. गाथा २७६ ] एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात्तथा वर्ण-गन्ध-रस-स्पर्शभेदात सहस्रायशो विधानानि संख्येयानि योनिप्रमुखानि शतसहस्राणि भेदानामवसे यानि, तथाहि-वनस्पतीनां संवृता योनिः, सा च सचित्ताचित्तमिश्रभेदात् त्रिघा, तथा शीतोष्णमिश्रभेदाच्च, तथा प्रत्येकतरूणां दश लक्षा योनिभेदानां, साधारणानां च चतुर्दश, कुलकोटीनां द्वयोरपि पश्चविंशतिकोटिशतसहस्राणीति । अथातिप्रसिद्धद्वात्रिंशदनंतकायभेदानाह-- सब्वाइ कंदजाई सूरणकंदो य वज्जकंदो उ । अल्लहलिद्दा य तहा अल्लं तह अल्लकच्चूरो ॥१॥ सत्तावरी विराली कुंयारी य तह थोहरी गिलोई य । ल्हसणं वंशकरिल्ला गज्जर तह लोण उलोढो ॥२॥ १ गोलाश्चासङ्ख्यया भवन्ति निगोदा असङ्ख्येया गोले । एकैकश्च निगोदोऽनंतजीवो मुणितव्यः ॥ १॥ मा०७ ॥७३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy