________________
आचा० प्रदी०
१।१।५
CCCESCRCHCREAM
नियमत एवानंतजीवसंघाता भवन्तीत्युक्तं च -
"गोला य असंखेज्जा हुँति णिोआ असंखया गोले।
एक्केको य निओए अणंतजीवो मुणेयवो ॥१॥ [ बृ. सं. गाथा २७६ ] एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात्तथा वर्ण-गन्ध-रस-स्पर्शभेदात सहस्रायशो विधानानि संख्येयानि योनिप्रमुखानि शतसहस्राणि भेदानामवसे यानि, तथाहि-वनस्पतीनां संवृता योनिः, सा च सचित्ताचित्तमिश्रभेदात् त्रिघा, तथा शीतोष्णमिश्रभेदाच्च, तथा प्रत्येकतरूणां दश लक्षा योनिभेदानां, साधारणानां च चतुर्दश, कुलकोटीनां द्वयोरपि पश्चविंशतिकोटिशतसहस्राणीति । अथातिप्रसिद्धद्वात्रिंशदनंतकायभेदानाह--
सब्वाइ कंदजाई सूरणकंदो य वज्जकंदो उ । अल्लहलिद्दा य तहा अल्लं तह अल्लकच्चूरो ॥१॥ सत्तावरी विराली कुंयारी य तह थोहरी गिलोई य ।
ल्हसणं वंशकरिल्ला गज्जर तह लोण उलोढो ॥२॥ १ गोलाश्चासङ्ख्यया भवन्ति निगोदा असङ्ख्येया गोले । एकैकश्च निगोदोऽनंतजीवो मुणितव्यः ॥ १॥
मा०७
॥७३॥