________________
आचा प्रदी०
११११५
काठमाऊॐॐॐॐ75%
स्पष्टा। अथ प्रत्येकतरूणामेकादिजीवपरिगृहीतशरीरदृश्यत्वमाह-- एगस्स दुण्ह तिण्ह व संखिज्जाण व तहा असंखाणं । पत्तयसरीराणं दीसंति सरीरसंघाया ॥१॥
[आ. नि. गाथा १४२ ] एकजीवपरिगृहीतशरीरं, ताल-सरल-नालिकेर्यादीनां स्कन्धश्चक्षुर्लाह्यः, तथा विस-मृणाल-कर्णिका-कटाहानामेकजीवजीवत्वं' चक्षुधित्वं च द्वि-त्रि-संख्येयाऽसंख्येयजीवपरिगृहीतत्वमप्येवं दृश्यतया भावनीयमिति ।
किमनन्त जीवानामप्येवम् ? नेत्यत आह-- इक्कस्स दुण्ह तिण्ह व संखिज्जाण व न पासि सक्का । दीसंति सरीराइं निओयजीवाणऽणताणं ॥१॥
[आ. नि. गाथा १४३ ] एकादोनामसंख्येयावसानानामनंततरुजीवानां नैव शरीराण्युपलभ्यन्ते, कुतः ? अभावात् , नोकादिजीवपरिगृहीतान्यनन्तकायानां शरीराणि सन्ति, अनन्तजीवपिण्डत्वादेव, कथं तद्युपलभ्यास्ते भवन्ति ? दृश्यन्ते शरीराणि बादरनिगोदानामनंतजीवानां, सूक्ष्मनिगोदानां तु नोपलभ्यन्ते, अनंतजीवसंघातत्वे सत्यपि अतिसूक्ष्मत्वादिति भावः, निगोदास्तु १-०कजीव परिगृहीतत्वम्-वृ० ।
ASSISॐॐॐ
? अभाभा. नि.गा
झ्यास्ते
॥७२॥