SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आचा प्रदी० ११११५ काठमाऊॐॐॐॐ75% स्पष्टा। अथ प्रत्येकतरूणामेकादिजीवपरिगृहीतशरीरदृश्यत्वमाह-- एगस्स दुण्ह तिण्ह व संखिज्जाण व तहा असंखाणं । पत्तयसरीराणं दीसंति सरीरसंघाया ॥१॥ [आ. नि. गाथा १४२ ] एकजीवपरिगृहीतशरीरं, ताल-सरल-नालिकेर्यादीनां स्कन्धश्चक्षुर्लाह्यः, तथा विस-मृणाल-कर्णिका-कटाहानामेकजीवजीवत्वं' चक्षुधित्वं च द्वि-त्रि-संख्येयाऽसंख्येयजीवपरिगृहीतत्वमप्येवं दृश्यतया भावनीयमिति । किमनन्त जीवानामप्येवम् ? नेत्यत आह-- इक्कस्स दुण्ह तिण्ह व संखिज्जाण व न पासि सक्का । दीसंति सरीराइं निओयजीवाणऽणताणं ॥१॥ [आ. नि. गाथा १४३ ] एकादोनामसंख्येयावसानानामनंततरुजीवानां नैव शरीराण्युपलभ्यन्ते, कुतः ? अभावात् , नोकादिजीवपरिगृहीतान्यनन्तकायानां शरीराणि सन्ति, अनन्तजीवपिण्डत्वादेव, कथं तद्युपलभ्यास्ते भवन्ति ? दृश्यन्ते शरीराणि बादरनिगोदानामनंतजीवानां, सूक्ष्मनिगोदानां तु नोपलभ्यन्ते, अनंतजीवसंघातत्वे सत्यपि अतिसूक्ष्मत्वादिति भावः, निगोदास्तु १-०कजीव परिगृहीतत्वम्-वृ० । ASSISॐॐॐ ? अभाभा. नि.गा झ्यास्ते ॥७२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy