________________
माचा
[दी ०
मूलजीव परिणामाविर्भावितमित्यवगन्तव्यम् । [ यत उक्तम्- -]
" सव्वोsवि किसलओ खलु उग्गममाणो अनंतओ भणिओ ।
सो चैव विवढतो होइ परितो अणतो वा"" ॥१॥ [ बृ. सं. गाथा २७८ ]
अथाऽपरं साधारणलक्षणमाह-
चक्कागं भज्जमाणस्स गंठी चुण्णघणो भवे । पुढविसरिसभेएणं अनंतजीवं विद्याणेहि ॥ १ ॥ [ आ० नि० गाथा १३९ ]
यस्य मूल-कन्द-त्यक्- पत्र-पुष्प - फलादेर्भज्यमानस्य चक्राकारः समभङ्गो भवति, यस्य च ग्रन्थिः-पर्व भङ्गस्थानं वा चूर्णेन रजसा घनो व्याप्तो भवति, यो वा भिद्यमानो वनस्पतिः पृथिवी सदृशेन केदारोपरिशुष्कतरिकावत् पुटभेदेन भिद्यते, तमनन्तकार्यं विजानीहि ।
लक्षणान्तरमाह -
गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं जं पुण पणट्ठसंघिय अनंतजीवं वियाणाहि ॥ १ ॥ आ. नि. गाथा १४० ]
[
१. सर्वोऽपि किशलयः खलूद्गच्छन्ननन्तको भणितः । सः चैव विवर्धन् भवति प्रत्येक : अनन्तो वा ।।
११११५
॥७१॥