SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी. १।१।५ वलयानि-ताल-तमाल-केतकी-कदल्यादीनि ८ । हरितानि-तन्दुलीयक-वस्तुल-बदरक-मारिपादिकादीनि ९। औषध्यस्तु-शाली-व्रीहि-गोधूम-यव-कलम-मसर-तिल-मुद्ग-निष्पाव-कुलत्थातसी-कुसुम्भ-कोद्रव-कवादयः १०।। जलरुहा:-उत्पल-पद्म-कुमुद-नलिन-पौण्डरिक-कशेरुक-पावा[क]-शैवलादयः ११ । कुहुणास्तु-भूमिस्फोट-सर्पच्छत्रादयः १२ । एषां हि प्रत्येकजीवानां वृक्षाणां मृल-स्कन्ध-कन्द-त्वक्-शाल-प्रवालादिष्वसङ्ख्येयाः प्रत्येकं जीवाः, पत्राणि पुष्पाणि चैकजीवानि मन्तव्यानि, साधारणास्त्वनेकविधाः तद्यथा--स्तुही-अश्वकर्णी-सिंहकर्णी-शृङ्गवेर-मूलक-सूरणकन्दादयः। सर्वेऽप्ये ते संक्षेपात् पोढा भवन्ति, तत्र कुरण्टादयोऽग्रबीजाः १ कदल्यादयो मूलबीजाः २ निहु-शल्लक्यरणिकादयः स्कन्धबीजाः ३ इक्षु-वंश-बेत्रादयः पर्वबीनाः ४ बीजरुहाः शालिव्रीह्यादयः ५ सम्मूर्छनजाः पद्मिनी-शृङ्गाटक-पाठशैवलादयः ६ एते षडेव भेदा नान्ये इति प्रतिपत्तव्यम् । किंलक्षणाः प्रत्येकतरवो भवन्ति ? यथा सम्पूर्णसर्पपाणां श्लेषद्रव्यमिश्रिता वर्तिस्तथा प्रत्येकतरुशरीरसङ्घातः, यथा सर्पपास्तथा तदधिष्ठायिनो जीवाः, ॥६८॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy