SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी. १११५ तत्र प्ररूपणामाह-वनस्पतयो द्विविधाः, सूक्ष्माः बादराश्च, सूक्ष्माः सर्वलोकापन्नाचक्षुर्लाह्याश्च न भवन्त्येकाकाराश्चैते । बादराः द्विविधा:-प्रत्येकाः साधारणाश्च, तत्र [पत्र-] पुष्प-फल-मूल-स्कन्धादीन् प्रति एको जीवो येषां ते प्रत्येकजीवा:, साधारणास्तु परस्परमिलितानंतजीवसङ्घातशरीरावस्थानाः, तत्र प्रत्येकशरीराः द्वादशविधाः, साधारणास्त्वनेकभेदाः, सर्वेऽप्येते समासतो षोढा ज्ञातव्याः, तत्र प्रत्येकतरु १२ भेदाः, यथा-वृक्ष १ गुच्छ २ गुल्म ३ लता ४ वल्ली ५ पर्वरुह ६ तृण ७ वलय ८ हरित ९ औषधी १० जलरुह ११ कुहु(णाः) १२ । वृक्षा द्विविधाः--एकास्थिका बहुवीजाश्च, तत्रैकास्थिकाः--निम्बाम्र-कोशम्ब-शाल-पीलु-शल्लक्यादयः, बहुबीजकास्तु-उदुम्बर-कपित्थ-तिन्दुक-बिल्बामलक-पनस-दाडिम-मातुलिङ्गादयः १। 'गुच्छास्तु-वृन्ताकी-कर्पासी-जपा-तुलसी-पिप्पली-नील्यादयः २। गुल्मानि तु-नवमालिका-कोरंटक-चन्धुजीवक-करवीर-सिन्दुवार-जातियूथिकादयः ३ । लतास्तु-पद्मनागाशोक-चम्पक-चूत-वासन्ती-अतिमुक्तक-कुन्द-लताधाः ४। वल्ल्यस्तु-कृष्माण्डीका-लिङ्गी-त्रपुषी-वालुङ्को-पटोल्यादयः ५ । पर्वगाः--इक्षु-वीरण-शुण्ठ-शर-वेत्र-वंश-नलादयः ६। तृणानि तु.-श्वेतिका-कुश-दर्भार्जुन-कुरुविन्दादीनि ७ । 9A-%ARASHIARRASHRIS ॥६७॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy