________________
शश४
आचा प्रदी०
AnterestEETTESERE
एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाता भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति ।
तं परिण्णाय मेहावी णेव सयं अगणिसत्थं समारभेज्जा, णेवऽण्णेहिं अगणिसत्थं समारभावेज्जा अगणिसत्थं समराभंते अण्णे ण समणुजाणेज्जा । जस्सेते अगणिकम्मसमारंभा परिण्णाता भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि (सू. ३९) ।
॥सस्थपरिणाए चउत्थो उद्देसओ समत्सो ॥ अत्र-अग्निकाचे शस्त्रं-स्वकाय-परकायभेदभिन्न समारभमाणस्य-व्यापारयत इत्येते आरम्भाः पचन-पाचनादयो बन्धहेतुत्वेनापरिज्ञाता भवन्ति । तथाऽत्रैवाग्निकाये शस्त्रमसमारभमाणस्यैते आरम्भाः परिज्ञाता भवन्ति ।
यस्यैतेऽग्निकायप्तमारम्भाः ज्ञपरिज्ञया ज्ञाता भवन्ति, प्रत्याख्यानपरिक्षया च परिहृता भवन्ति स एव मुनिः परिज्ञातकर्मा, ब्रवीमीति पूर्ववत् ।। ३९ ॥ श्रीशस्त्रपरिज्ञाध्ययने चतुर्थोद्देशकप्रदीपिका समाप्ता॥
卐
॥६५॥