SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० TEGESEGRETOSESSORIESIOGIE दानी जिनवचनोपलब्धाग्निसमारम्भदण्डतत्वः नो करोमीति ॥ ३६॥ अन्ये वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह-- ___ लज्जमाणा पुढो पास–'अणगारा मोति एगे पवदमाणा, जमिणं विरूवरूवेहि सत्थेहि अगणिकम्मसमारंभेणं अगणिसत्थं समारंभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति । तत्थ खलु भगवता परिण्णा पवेदित, इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाएजातीमरण-मोयणाए दुक्खपडिघातहेतुं से सयमेव अगणिसत्थं समारभति अण्णेहिं वा अगणिसत्थं समा- | रभावेति, अण्णे वा अगणिसत्थं समारभमाणे समणुजाणइ । तं से अहिताए, तं से अबोधीए । से संबुज्झमाणे आयाणीयं समुट्ठाए सोचा भगवतो अणगागणं इहमेगेसिं णातं भवतिएस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए । ____ इचत्थं गढिए लोए, जमिणं विरूवरूवेहि सत्थेहिं अगणिकम्मसमारंभेणं अगणिसत्थं समारभमाणे अण्णे अणेगरूवे पाणे विहिंसति (सू. ३७) मा०.६ ॥६१॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy