________________
आचा० प्रदी०
TEGESEGRETOSESSORIESIOGIE
दानी जिनवचनोपलब्धाग्निसमारम्भदण्डतत्वः नो करोमीति ॥ ३६॥
अन्ये वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह-- ___ लज्जमाणा पुढो पास–'अणगारा मोति एगे पवदमाणा, जमिणं विरूवरूवेहि सत्थेहि अगणिकम्मसमारंभेणं अगणिसत्थं समारंभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति ।
तत्थ खलु भगवता परिण्णा पवेदित, इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाएजातीमरण-मोयणाए दुक्खपडिघातहेतुं से सयमेव अगणिसत्थं समारभति अण्णेहिं वा अगणिसत्थं समा- | रभावेति, अण्णे वा अगणिसत्थं समारभमाणे समणुजाणइ । तं से अहिताए, तं से अबोधीए ।
से संबुज्झमाणे आयाणीयं समुट्ठाए सोचा भगवतो अणगागणं इहमेगेसिं णातं भवतिएस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए । ____ इचत्थं गढिए लोए, जमिणं विरूवरूवेहि सत्थेहिं अगणिकम्मसमारंभेणं अगणिसत्थं समारभमाणे अण्णे अणेगरूवे पाणे विहिंसति (सू. ३७)
मा०.६
॥६१॥