________________
श११४
आचा० प्रदी०
पण्णत्ता ? गोयमा ! साइरेगं जोयणसहस्सं सरीरोगाहणा' [पण्णवणासुत्त-सू. १५०६]
न तथाऽन्येषामेकेन्द्रियाणां, अतः स्थितमेतत्--सर्वथा दीर्घलोको वनस्पतिः, अस्य च शस्त्रमग्निर्यस्मात् स हि प्रवृद्धज्वालामालाकुलः सकलतरुगणप्रध्वंसनाय प्रभवति, अतोऽसौ तदुत्सादकत्वाच्छस्त्रम् ।
ननु च सर्वलोकप्रसिद्धया कस्मादग्निरेव नोक्तः ? किमर्थ दीर्घलोकशस्त्रमिति ? ।
अत्रोच्यते--यस्मादयमुत्पद्यमानोऽग्निः समस्तभूतग्रामघाताय प्रवर्तते, वनस्पतिदाहप्रवृत्तस्तु बहुविधसत्त्वसंहतिविनाशकारी विशेषतः स्यात्, यतो वनस्पतौ कृमि-पिपीलिका-भ्रमर-कपोत-श्वापदादयः सम्भवन्ति, पृथिव्यपि तरुकोटरव्यवस्थिता स्यात्, आपोऽप्यवश्यायरूपाः, वायुरपीपच्चंचलसभावकोमलकिशलयानुसारी सम्भाव्यते, तदेवमग्निसमारम्भप्रवृत्तः एतावतो जीवान्नाशयति, इत्यस्यार्थस्य सूचनाय दीर्घलोकशस्त्रग्रहणमकरोत् सूत्रकारः। ___ अथवा बादरपर्याप्ततेजस्कायाः स्तोकाः, शेषाः पृथिव्यादयो जीवकाया बहवः, भवस्थितिरपि त्रीण्यहोरात्राणि स्वल्पा, इतरेषां पृथिव्यब्-वायु-वनस्पतीनां यथाक्रमं द्वाविंशति-सप्त-त्रि-दशवर्षसहस्रपरिमाणा दीर्घाऽवसेया, अतो दीर्घलोकः-पृथिव्यादिस्तस्य शस्त्रमग्निकायस्तस्य 'खेत्तपणे ति क्षेत्रज्ञो-निपुणः अग्निकार्य वर्णादितो जानाति, खेदज्ञो वा खेदः-तदव्यापारः सर्वसत्त्वानां दहनात्मकः पाकाबनेकशक्तिकलापोपचितः प्रवरमणिरिख जाज्वल्यमानो लब्धाग्निव्यपदेशः १. वनस्पतिकायिकानां भदन्त ! का महती शरीरावगाहना प्रज्ञप्ता ? गौतम ! सातिरेक योजनसहनं शरीरावगाहना । २. तदुच्छातकत्वा० पा० ।
॥५८॥