________________
आचा. प्रदी.
54ऊन
जे दोहलोगसत्थस्स खेत्तण्णे से असत्थस्स खेत्तण्णे, जे असत्थस्स खेत्तण्णे से दीहलोगसत्थस्स खेत्तण्णे (सू. ३३)
यः साधुर्दीर्घलोको-वनस्पतिर्यस्मादसौ कायस्थित्या परिमाणेन शरीरोच्छ्येण च शेपैकेन्द्रियेभ्यो दीर्थों वर्तते, तथाहि-कायस्थित्या तावत् “वणस्सकाइए णं भंते १ वणस्सहकाएत्ति कालो केवच्चिरं होइ ? गोयमा ! अणंतं कालं अणंताओ उस्सप्पिणिअवसप्पिणिओ खेत्तओ अणंता लोया असंखेज्जा पोग्गलपरियहा, ते णं पुग्गलपरियट्टा आवलियाए असंखेज्जइ भागे''[पण्णवणासुतं-१२८८ ]
- परिमाणतस्तु "पडप्पन्नवणस्सइकाइयाणं भंते ! केवतिकालस्स निल्लेवणा सिया? गोयमा! पडुप्पन्नवणस्सइकाइयाणं नस्थि निल्लेवणा" [ ___तथा शरीरोच्चत्वेन दी| वनस्पतिः यथा--"वणस्सइकाइयाणं भंते ! के महालिया सरीरोगाहणा १. वनस्पतिकायो भदन्त ! वनस्पतिकाय इति कालत: कियच्चिरं भवति ? गौतम ! अनन्तं कालम्, अनन्ता उत्सपिण्यवस
पिण्यः, क्षेत्रतोऽनन्ता लोकाः, असंख्येयाः पुद्गलपरावर्ताः, ते पुद्गलपरावर्ता आवलिकाया असङ्ख्येये भागे। २. प्रत्युत्पन्नवनस्पतिकायिकानां भदन्त ! कियता कालेन निलेपना स्यात् ? गौतम ! प्रत्युत्पन्नघनस्पतिकायिकाना नास्ति निर्लेपना।
HUISHO
॥५७॥