________________
आचा० प्रदी.
इंगाल अगणि अच्ची जाला तह मुम्मुरे य बोद्धव्वे । वायरतेउविहाणा पंचविहा वणिया एए ॥१॥
[आ० नि० गाथा ११८ ]
१।११४
SHASHISHASHRSSHRS-SERISHISHI
दग्धेन्धनो विगतधूमज्वालः इन्धनस्थो दाहक्रियावान् अङ्गारः १ विधुदुल्काऽशनिसङ्घर्षसमुत्थितः सूर्यमणिसंमृतादिरूपश्चाग्निः २ दायप्रतिबद्धो ज्वालाविशेषोऽचिः ३ ज्वाला-छिनमूलाऽनङ्गारप्रतिबद्धा ४ प्रविरलाग्निकणानुविद्धं भस्म मुर्मुरः ५ एते च बादराग्नयः स्वस्थानाङ्गीकरणान्मनुष्यक्षेत्रेऽधतृतीयेषु द्वीप-समुद्रेषु अव्याघातेन पश्चदशसु कर्मभूमिषु व्याघाते सति पञ्चम महाविदेहेषु, नान्यत्र, उपपाताङ्गीकरणेन कोकासङ्खयेयभागवर्तिनः बादराग्नयः। यत्र च बादराः पर्याप्तकास्तत्रैव बादरा अपर्याप्तकाः, तन्निश्रया तेषामुत्पद्यमानत्वात् , तदेवं सूक्ष्मा बादराश्च पर्याप्ताऽपयाप्तभेदेन प्रत्येक द्विधा भवन्ति, एते च वर्ण-गन्ध-रस-स्पर्शादेशैः सहस्राग्रशो भिधमाना संख्येययोनिप्रमुखशतसहस्रभेदपरिमाणा भवन्ति, एषां च संवृता योनिरुष्णा च सचित्ताचित्तमिश्रभेदात् त्रिधा, सप्त चैषां योनिलक्षा भवन्ति १ । ___ लक्षणद्वारेजह देहप्परिणामो रत्ति खज्जोयगस्स सा उवमा । जरियरस वजा उम्हा एसुवमा ने उजीवाणं ॥१॥
[आ० नि० गाथा ११९]
Hal॥५३॥