SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ भाचा० प्रदी० ॥ सत्थपरिण्णाए तइओ उद्देसओ समत्तो ॥ 'एत्थ सत्यं समारभमाणस्स' त्ति एतस्मिन् अपूकाये शस्त्रं- द्रव्यभावरूपं समारभमाणस्येत्येते समारम्भा बन्धेकारणत्वेनापरिज्ञाता भवन्ति, अत्रैवापकाये शस्त्रमसमारभमाणस्येत्येते आरंभा ज्ञपरिज्ञया परिज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति । अथ प्रत्याख्यानपरिज्ञां विशेषतो ज्ञपरिज्ञया पूर्विकां दर्शयति - तदुदकारम्भणं बन्धायेत्येवं परिज्ञाय मेधावी - मर्यादाव्यवस्थितो नैव स्वयमुदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारंभयेत् नैवान्यानुद कशस्त्रं समारभमाणान् समनुजानीयात्, यस्यैते उदकशस्त्रसमारम्भा द्विधा परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा भवति, ब्रवीमीति पूर्ववत् ॥ ३१ ॥ ॥ श्रीशस्त्रपरिज्ञाध्ययने तृतीयोदेशकप्रदीपिका समाप्ता ॥ 區 १ वध-बन्ध० पा० । १।१।३ ॥५१॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy