________________
१११।३
आचा प्रदी०
SESIAS
AGARATA
भवति, न केवलं तेषां युक्तयः आगमोऽपि निश्चयाय न समर्थः, यतः आप्तवचनमागमः, भवदागमप्रणेताऽनाप्तः, अप्कायजीवाऽपरिज्ञानात् तद्वधानुज्ञानाद्वा भवानिवागमोऽपि न प्रमाणं, अनाप्तप्रणीतत्वाद, रथ्यापुरुषवाक्यवदित्यादि । विभूषासूत्रावयवे ऽपि] पृष्टा न प्रत्युत्तरदाने क्षमाः, यतियोग्यं स्नानं न भवति, कामाङ्गत्वात् , मण्डनत् । भावशौचमेव कर्मक्षयाय समर्थ, तच्च वारिसाध्यं न भवति, न हि मत्स्यादयस्तत्र स्थिताः कर्मक्षयभाक्त्वेना'भ्युपगम्यन्ते, विना च वारिणा महर्षयो विविधतपोभिः कर्म क्षपयन्तीति, तस्मात् तेषां सिद्धान्तोऽपि न निश्चयाय समर्थों भवति ॥ ३०॥
एत्थ सत्थं समारभमाणस्स इच्छेते आरंभा अपरिणाया भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति ।
तं परिण्णाय मेहावी णेव सयं उदयसत्थं समारभेज्जा, णेवण्णेहिं उदयसत्थं समारभावेज्जा, उदयसत्थं समारभंते अण्णे ण समणुजाणेज्जा ।
जस्सेते उदयसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णातकम्मे त्ति बेमि (सू. ३१) १. भावेना. - पा०।
।
॥५०॥