SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ १११।३ आचा प्रदी० SESIAS AGARATA भवति, न केवलं तेषां युक्तयः आगमोऽपि निश्चयाय न समर्थः, यतः आप्तवचनमागमः, भवदागमप्रणेताऽनाप्तः, अप्कायजीवाऽपरिज्ञानात् तद्वधानुज्ञानाद्वा भवानिवागमोऽपि न प्रमाणं, अनाप्तप्रणीतत्वाद, रथ्यापुरुषवाक्यवदित्यादि । विभूषासूत्रावयवे ऽपि] पृष्टा न प्रत्युत्तरदाने क्षमाः, यतियोग्यं स्नानं न भवति, कामाङ्गत्वात् , मण्डनत् । भावशौचमेव कर्मक्षयाय समर्थ, तच्च वारिसाध्यं न भवति, न हि मत्स्यादयस्तत्र स्थिताः कर्मक्षयभाक्त्वेना'भ्युपगम्यन्ते, विना च वारिणा महर्षयो विविधतपोभिः कर्म क्षपयन्तीति, तस्मात् तेषां सिद्धान्तोऽपि न निश्चयाय समर्थों भवति ॥ ३०॥ एत्थ सत्थं समारभमाणस्स इच्छेते आरंभा अपरिणाया भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति । तं परिण्णाय मेहावी णेव सयं उदयसत्थं समारभेज्जा, णेवण्णेहिं उदयसत्थं समारभावेज्जा, उदयसत्थं समारभंते अण्णे ण समणुजाणेज्जा । जस्सेते उदयसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णातकम्मे त्ति बेमि (सू. ३१) १. भावेना. - पा०। । ॥५०॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy