SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ भाचा० नदी० मा० ५ अशस्त्रोपहतोदकारम्भिणो दि जैनैः प्रेरिताः सन्त एवमाहुः - यथा नैतत् स्त्रमनीषिकातः समारम्भयामो वयं, किन्त्वस्मदागमे निर्जीवत्वेनानिषिद्धत्वात् कल्पते - युज्यते नः - अस्माकं पातुं - अभ्यवहर्तुं वाप्सया च नानाविधप्रयोजनविषय उपभोगोऽभ्यनुज्ञातो भवति, तथाहि -आजीविक भस्मस्न्याय्यादयो वदन्ति - पातुमस्माकं कल्पते न स्नातुं वारिणा, शाक्यादयस्तु स्नानपानावगाहनादि सर्व कल्पते, अथवोदकं विभूषार्थमनुज्ञातं नः समये, विभूषा च कर-चरण- पायूपस्थमुखप्रक्षालनादिका वस्त्र - भाण्डादिप्रक्षालनात्मिका वा, एवं स्नानादिशौचानुष्ठायिनां नास्ति कश्विदोषः ॥ २८ ॥ एवञ्च शाक्यादयो मुग्धमतीन् विमोह्य किं कुर्वन्तीत्याह पुढो सत्थे विति (सू. २९) पृथग् - विभिन्नलक्षणैः नानारूपैरुत्सेचना दिशस्त्रैस्ते ऽनगारायमाणाः 'विउति' अप्कायजीवान् जीवनाद् व्यावर्त्त - यन्ति - व्यपरोपयन्ति ॥ २९ ॥ अथ तेषामागमासारत्वमाह- एत्थ विसि णो णकरणाए (सू. ३०) एतस्मिन्नपि प्रस्तुते निजागमानुसारेणाङ्गीकारे 'कप्पड़ णे कप्पइ णे पाउं, अदुवा विभूसाद' इत्यादिकस्तेषामयमागमो यवादका परिभोगे ते प्रवृत्ताः, स आगमः स्याद्वादयुक्तिभिरभ्याहतः सन् 'णो णिकरणाए 'त्ति नो निश्चयं कर्तुं समर्थों १।१३ ॥४९॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy