________________
१२११३
आचा०
थेति 'एत्थ'त्ति एतस्मिन् अप्काये अनुविचिन्त्य-विचार्य इदमस्य शस्त्रमित्येवं, पश्येत्यनेन शिष्यनोदना, तदेवं नानाविधं प्रदी० || शस्त्रमपकायस्यास्तीति प्रतिपादितम् । एतदेव दर्शयति –'पुढो सत्यं पवेइयं' पृथग-विभिन्न मुत्सेचनादिकं कचवर-गो
करीप-मूत्रोषादिसम्बन्धो वा शस्त्रं प्रवेदितमाख्यातं भगवता, एवं तावत्साधूनां सचित्त-मिश्राप्कायपरित्यागेनाचित्तपयसा परिभोगः प्रतिपादितः ॥२६॥
ये पुनः शाक्यादयोऽप्कायोपभोगप्रवृत्तास्ते नियमत एवाप्कायं विहिंसन्ति, तदाश्रयांश्चान्यानिति, तत्र न केवलं प्राणातिपातापत्तिरेव किन्त्वन्यदपीतीत्यत आह
अदुवा अदिण्णादाणं (सू. २७) अथवा-अशस्त्रोपहताप्कायोपभोगकारिणां न केवलं प्राणातिपातोऽपि त्वदत्तादानमपि, अप्कायजीवैः स्वपरिगृहीतशरीरस्यादानात् स्वाम्यदत्तम् ।।२७॥ . साम्प्रतमेतद्दोषद्वयं शाक्यः स्वसिद्धान्ताभ्युपगमद्वारेण परः परिजिहीर्षुराह
कप्पइ णे कृप्पइ णे पातुं, अदुवा विभूसाए (सू. २८)
२-६८२६८२०८२-८३६२ ५६२-६६२-६१-७१
AKG AUCHAGHAGHIGAARASHISHA
॥४८॥