________________
आचा० प्रदी०
१।१३
SERECERRESEARCRARILOR
इब्वत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं उदयकम्मसमारंभेणं उदयसत्थं समारभमाणे | अण्णे वऽणेगरूवे पाणे विहिंसति ।
से बेमि-संति पाणा उदयणिस्सिया जीवा अणेगे (सू. २४) 'लज्जमाणे'त्ति लज्जमानाः-स्वकीयं प्रव्रज्याभासं कुर्वाणाः यदिवा सावद्यानुष्ठानेन लज्जमाना:-लज्जां कुर्वाणाः । पृथगू-विभिन्नाः शाक्योलूकशिष्याः, द्वितीयार्थे प्रथमा, तान् पश्येति शिष्यनोदना, ततश्चायमर्थः-शाक्यादीन् गृहीतप्रवज्यानपि सावद्यानुष्ठानरतान् पश्य। किं तैरसदाचरितं ? येनैवं प्रदर्श्यन्त' इति दर्शयति-अनगारा वयमित्येके शाक्यादयः प्रवदन्तो यदिदं विरूपरूपैः-उत्सेचनाग्निविध्यापनादिशस्त्रैः स्वकाय-परकायभेदभिन्नैरुदककर्म समारभन्ते, उदककर्मसमारम्भेण च उदकशस्त्रं समारभन्ते, तच्च समारम्भमाणोऽनेकरूपान्वनस्पतिद्वीन्द्रियादीन् विविधं हिनस्ति ।
तत्र खलु भगवता परिज्ञा प्रवेदिता, यथा अस्यैव जीवितस्य परिवन्दन-मानन-पूजनार्थ जाति-मरण -मोचनार्थ दुःखप्रतिघात हेतुं यत्करोति तद् दर्शयति-'से सयमेव'त्ति स स्वयमेवोदकशस्त्रं समारभते अन्यैश्चोदकशस्त्रं समारम्भयति अन्यांश्चोदकशस्त्रं समारभमाणान् समनुजानीते, तच्चोदकसमारम्भणं तस्याहिताय भवति, तथा तदेवाबोधिलाभाय भवति ।
-SALESASTERSTOCK
PAL
१ प्रदर्यते - पा० । २ जाति-जरा-मरण. -पा०
॥४५॥