________________
आचा० प्रदी०
मा ११११३
BARSAARRRRRRRRRRREAL
'णे व अत्ताणं'ति नैवात्मन:-शरीराधिष्ठातुरभ्याख्यानं कर्तव्यं, तत्क्रियमाणं न घटामियत्ति, नैवात्मानं शरीराधिष्ठातारमहंप्रत्ययसिद्धं ज्ञानाद्यभिन्नगुणं प्रत्यक्षं अपहुबीत ।
'जे अत्ताणं ति' यो ह्यज्ञानोपहतचक्षुरप्कायलोकमभ्याख्याति स सर्वप्रमाणसिद्धमात्मानमभ्याख्याति, यश्चात्मानमभ्या ख्याति सोऽप्कायलोकमभ्याख्यातीत्यालोच्य साधवो नाप्कायविषयमारम्भं कुर्वन्तीति ॥२३॥
शाक्यादयस्त्वन्यथोपस्थिता इति दर्शयितुमाह____ लज्जमाणा पुढो पास । 'अणगारा मो' ति एगे पवयमाणा, जमिणं विरूवरूवेहिं सत्थेहि उदयकम्मसमारंभेणं उदयसत्थं समारंभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति ।
तत्थ खलु भगवता परिण्णा पवेदिता-इमस्स चेव जीवितस्स परिवंदण-मागण-पूयणाए जातीमरण-मोयणाए दुक्खपडिघातहेतु से सयमेव उदयसत्थं समारभति, अण्णेहि वा उदयसत्थं समारंभावेति, अण्णे वा उदयमत्थं समारंभंते समणुजाणति । तं से अहिताए, तं से अबोधीए।
से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं अंतिए इहमेगेसिं जातं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए ।
॥४४॥