SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० लोगं च आणाए अभिसमेच्चा अकुतोभयं (सू. २) tararaatat ethaब्देनाभिधीयते तमप्कायलोकं च शब्दादन्यांथ पदार्थान् आज्ञया मौनीन्द्रप्रवचनेनाभिमुख्येन सम्यग्ज्ञाला यथाऽकायादयो जीवाः, इत्येवमवगम्य 'अकुतोभयं 'ति न विद्यते कुतविद्धेतोः केनापि प्रकारेण जन्तूनां भयं यस्मात् सोऽयमकुतोभयः- संयमस्तमनुपालयेत् ॥ २२ ॥ अकायलोकमाज्ञया अभिसमेत्य यत्कर्तव्यं तदाह से बेमिव सयं लोगं अभाइक्खेज्जा, णेव अत्ताणं अब्भाइक्खेज्जा, जे लोगं अव्भाइक्खति से अत्ताणं अभाइक्खति, जे अत्ताणं अम्भाइक्खति से लोयं अमाइक्खति (सू. २३) 'से बेमित्ति-सोsहं ब्रवीमि सेशब्दस्य युष्मदर्थत्वाखां वा ब्रवीमि न स्वयमात्वना लोक:- अप्कायलोकोऽभ्याख्यातव्यः, अभ्याख्यानं नामासदभियोगः - अयथार्थकथनं, यथाऽचौरं चौरमित्याह, इह त्यापो जीवा न भवन्ति, केवलमुपकरणमात्रं, घृत-तैलादिवत्', हस्त्यादीनामपि जीवानामुपकरणत्वात् । ननु एतदेवाभ्याख्यानं यदजीवानां जोवत्वापादनं, नैतदस्ति, अपां सचेतनत्वं प्रागे: प्रसाधितम् । १०वत् एषोऽसदभियोगः - बु० । " १।१।३ ॥४३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy