SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी. शस्त्रद्वारे 51 ११३ किंची सकायसस्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥१॥ [आ. नि. गाथा ११४] किञ्चित् स्वकायशस्त्रं, यथा-नादेयं तडागस्य, किश्चिच्च परकायशस्त्रं-मृत्तिका-स्नेह-क्षारादिकं, किश्चिच्चोभयमुदकमिश्रा मृतिकोदकस्येति, एतद् द्रव्यशस्त्रं, भावशस्त्रं त्वसंयमः, प्रमत्तस्य दुष्प्रणिहितमनोवाक्कायलक्षणः ६। वेदनाद्वारे-वेदना-स्वशरीराव्यक्तचेतनानुरूपा सुखदुःखानुभवस्वभावा ७ । वधद्वारे-वधः कृतकारितानुमतिभिरुपमर्दनादिकः ८। निवृत्तिद्वारे-निवृत्तिरप्रमत्तस्य मनोवाक्कायगुप्त्याऽनुपमर्दादिकेति ९ ॥१८॥ एवमप्कायोद्देशक नियुक्तिकृता नव द्वाराणि दर्शितानि, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् - से बेमि-जहा वि अणगारे उज्जुकडे णियागपडिवण्णे अमायं कुव्वमाणे वियाहिते (सू. १९) । व्याख्या अस्य चायमभिसम्बन्धः-इहानन्तरोदेशके परिसमाप्तिसूत्रे 'पृथिवीकायसमारम्भव्यावृत्तो मुनि रित्युक्तं, न चैतावता सम्पूर्णो मुनिर्भवति, यथा भवति तथा दर्शयति, सुधर्मस्वामीदमाह- श्रुतं मया भगवदन्तिके यत् प्राक् प्रतिपादि- ॥४०॥ SARSHISHIRE
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy