________________
आचा०
प्रदी
निर्देष्टुकामो नियाय बन्धो विरति दशक पृथिवीकायजीव
PESABSAAमा
ॐ शस्त्रपरिज्ञाध्ययने तृतीयोद्देशकः
| ११३ गतः पृथिव्युद्देशकः, साम्प्रतमकायोद्देशकः प्रारभ्यते, तस्य चायमभिसम्बन्धः-इहानन्तरोदेशके पृथिवीकायजीवाः प्रतिपादितास्तद्वधे बन्धो विरतिश्च, साम्प्रतं क्रमायातस्याकायस्य जीवत्वं तद्वधे बन्धो विरतिश्च प्रतिपाद्यत इति, अनेन हा सम्बन्धेनायातस्यास्योद्देशकस्य निक्षेपादीनि नव द्वाराणि निर्देष्टुकामो नियुक्तिकारो गाथामाह-- आउस्सवि दाराई ताई जाइं हवंति पुढवीए। नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ॥१॥
[आ. नि. गाथा १०६] अप्कायस्यापि तान्येव द्वाराणि भवन्ति यानि पृथिव्याःप्रतिपादितानि, नानात्वं च भेदरूपं विधानपरिमाणोपभोगशस्त्रविषयं द्रष्टव्यं, चशब्दाल्लक्षणविषयं च, तत्रापकायस्य नामादिनिक्षेपो वक्तव्यः।
प्ररूपणादुविहा य आउजीवा सुहुमा तह बायरा य लोगंमि । सुहमा य सव्वलोए पंचेव य बायरविहाणा ॥१॥ सुद्धोदए य उस्सा हिमे य महिया य हरतणू चेव । बायर आउविहाणा पंचविहा वणिया एए॥२॥
[आ. नि. गाथा १०७।१०८]
॥३८॥
ALLAHARI