________________
आना०
प्रदी०
69
पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशस्त्रसंघातेन वेदनां चाविर्भान्याधुना तद्बन्धे बन्धं प्रतिपादयन्नाह - एत्थ सत्थं अप्तमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति ।
तं परिण्णाय मेहावी व सयं पुढविसत्थं समारभेज्जा, णेवण्णेहिं पुढविसत्थं समारभावेज्जा, व पुढविसत्थं समारभंते समणुजाणेज्जा ।
जस्से ते पुढविकम्मसमारंभा परिष्णाता भवंति से हु मुणी परिण्णायकम्मे तिबेमि ॥ (सू. १८) ॥ सत्यपरिण्णाए बीयओ उद्देसओ समत्तो ॥
'एत्थ सत्यं असमारभमाणस्स ' अत्र पृथिवीकाये शस्त्रं द्रव्य - भावभेदभिन्नं, तत्र द्रव्यशस्त्रं स्वकाय - परकायो भयरूपं, भावशस्त्रं त्वसंयमो दुष्प्रणिहितमनोवाक्कायलक्षणः, एतद् द्विविधमपि शस्त्रं समारभमाणस्य इत्येते कृष्याद्यात्मकाः समारम्भाः बन्धहेतुत्वेनापरिज्ञाता - अविदिता भवन्ति ।
एतद्विपरीतस्य परिज्ञाता भवन्तीति दर्शयितुमाह -- ' एत्थे 'त्यादि अत्र - पृथ्वीका ये द्विविधमपि शस्त्रम् असमारभमाणस्यअव्यापारयन इत्येते- प्रागुकाः कर्मसमारम्भाः परिज्ञाता - विदिता भवन्ति, अनेन च विरत्यधिकारः प्रतिपादितो भवतीति ।
१।१।२
।। ३६ ।।