SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४११२ आचा० प्रदी० निरुव-SHAH "सोइंदियवसट्टे णं भंते जीवे कि बंधइ ? किं उचिणाइ ? गोयमा ! अढकम्मपगडोओ सिढिलबंधण- | बद्धाओ धणियबंधणबद्धाओ पकरेइ, जाव अणादियं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारमणुपरियट्ट" [भगवती सूत्र-श० १२।उ. सू. २१] एवं स्पर्शनादिष्वप्यायोजनीयम् , एवं क्रोध-मान-माया-लोभ-दर्शनमोहनीय-चारित्रमोहनीयादिभिर्भावार्ताः संसारिणो जीवा, उक्तं च "रागददोसकसाएहिं, इंदिएहि य पंचहिं । . दुहा वा मोहणिज्जेण, अट्टा संसारिणो जिया ॥१॥[ यदि वा ज्ञानावरणीयाद्यष्टप्रकारेण शुभाशुभेन कर्मणाऽऽतः, कः पुनरेवंविध इत्याह-लोकयतीति लोकः-एक-द्वित्रि-चतु:-पञ्चेन्द्रियजीवराशिरप्रशस्तभावोदयवर्ती, यस्माद्यावानात्तः स सर्वोऽपि परिघुनो नाम परिपेलवो निस्सारः औपशमिकादिप्रशस्तभावहीनोऽव्यभिचारिमोक्षसाधनहीनो वा, परिघुनो द्विधा-द्रव्य-भावभेदात् , तत्र सचितद्रव्यपरिघुनो १ श्रोत्रेन्द्रियवशातौ भदन्त ! जीवः किं बध्नाति ? किं चिनोति ? किमुपचिनोति ? गौतम! अष्टकर्मप्रकृतीः शिथिल बन्धनबद्धा गाढबन्धनबद्धा प्रकरोति, यावदनादिकमनवनताग्रं दीर्घावानं चातुरन्तसंसारकान्तारमनुपर्यटति । २ रागद्वेषकषायैरिन्द्रियश्च पञ्चभिः । द्विधा मोहनीयेन वा आर्ताः संसारिणो जीवाः ॥ १॥ POSSESSIECIEREA Ceaeg ॥२७॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy