________________
१।१२
ASTROPERABA
उपभोगः-शयनासनचक्रमणादिकः ५, शस्त्रं-स्नेहाम्लक्षारादि ६, वेदना-स्वशरीराव्यक्तचेतनानुरूपा सुखदुःखानुभवस्वभावा ७, वधा-कृतकारितानुमतिभिरुपमईनादिकः ८, निवृत्तिः--अप्रमत्तस्य मनोवाकायगुप्त्याऽनुपमर्दादिकेति ९ समासार्थः, व्यासार्थ तु नियुक्तिगाथानां व्याख्याने बृहट्टीकातोऽवसेयः। अधुनासूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चार्यते, तच्चेदं
अट्टे लोए परिजुण्णे दुस्संबोधे अविजाणए । अस्सिं लोए पव्वहिए तत्थ तत्थ पुढो पास आतुरा परिताउति (सू. १४) शब्दादिविषयेषु विषविपाकसदृशेषु तदाकाङ्कित्वाद्धिताहितविचारशून्यमना भावार्तः कर्म उपचिनोति, यत उक्तम्१०वसेयम्-पा०॥
॥२६॥
रामा