SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आचा० १।१२ ॥ शस्त्रपरिज्ञाध्ययने द्वितीयोद्देशकः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः प्रतिपाद्यते-तस्य चायमभिसम्बन्धः-प्रथमोद्देशके जीवास्तित्वमुक्तम् , द्वितीये पृथिव्याद्यस्तित्वं प्रतिपादयति, यदि वा परिज्ञातकर्मत्वं मुनित्वकारणमुक्तम् , यः पुनरपरिज्ञातकर्माऽविरतश्च स पृथिव्यादिषु बम्भ्रमीति, अथ क एते पृथिव्या इय ? इत्यतस्तद्विशेषास्तित्वज्ञापनार्थमिदमुपक्रम्यते, तत्र पृथिव्यास्तु यनिक्षेपादि सम्भवति तन्नियुक्तिकृद् दर्शयितुमाह पुढवीए निक्खेवो परूवणा लक्षणं परोमाणं । उपभोगो सत्थं वेयणा य वहणा निवित्तीय ॥१॥ [आ. नि. गाथा ६८] HORARISZORGSRESULTAK तत्र पृथिव्या नामादिनिक्षेपो वक्तव्यः १, प्ररूपणा-सूक्ष्मबादरादिभेदा २, लक्षणं-साकारानाकारोपयोगकाययोगादिकम् ३, परिमाण-संवर्तितलोकप्रतरासंख्येयभागमात्रादिकम् , ४, ॥२५॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy