SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी. भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्येवमाह-यस्य साधोरेते पूर्वोक्ताः कर्मसमारम्भाः-क्रियाविशेषाः कर्मणो वा-ज्ञानावरणीयाधष्टप्रकारस्य समारम्भा-उपादानहेतवस्ते च परि-समन्तात् ज्ञाता:-कर्मबन्धहेतुत्वेन परिच्छिन्ना भवन्ति, हुरवधारणे, स एव मुनिपरिज्ञया परिज्ञातकमा प्रत्याख्यानपरिज्ञया च प्रत्याख्यातकर्मबन्धहेतुभूतसमस्तमनोवाक्कायव्यापारः, अनेन च मोक्षाङ्गभूने ज्ञान-क्रिये उपात्ते, यतो "ज्ञान-क्रियाभ्यां मोक्षः," [ इतिशब्दः समाप्ति--सूचकः, यदि वा इत्येतदहं ब्रवीमि यत्प्रागुक्तं यच्च वक्ष्ये तत्सर्व भगवदन्तिके साक्षात् श्रुत्वा ॥१३ ॥ इति श्रीशस्त्रपरिज्ञाध्ययने प्रथमोद्देशकप्रदीपिका समाप्ता ।। HEACEAE ॥२४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy