SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० च तासु तासु क्रियासु प्रवर्त्तमानाः कर्मासेवन्ते, कर्मोपादानाच्च नानायोनिषु विरूपरूपान् स्पर्शान् प्रतिसंवेदयन्तीत्येतद् ज्ञात्वा क्रियाविशेषनिवृत्तिर्विधेयेति ॥ ११ ॥ एतावन्त एव क्रियाविशेषा इति दर्शयितुमाह एतावति सव्वाति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति (सू. १२) एतावन्त एव सर्वस्मिन् लोके ये पूर्व प्रतिपादिताः कर्मसमारंभाः - क्रियाविशेषाः, नैतेभ्योऽधिकाः केचन सन्तीति, तथाहि — आत्म-परोभयैहिकामुस्मिकातीतानागतवर्तमानकालकृतकारितानुमतिभिरारम्भाः क्रियन्ते, ते च सर्वे प्रागुपात्ता यथासम्भवमायोज्याः ॥१२॥ एवं सामान्येन जीवास्तित्त्रं प्रसाध्य तदुपमर्दकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदश्र्योपसंहारद्वारेण विरतिं प्रतिपादयन्नाह - जस्सेते लोगंसि कम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि (सू. १३) ॥ सत्थपरिणाए पढमो उद्देसओ समत्तो ॥ १।१।१ ॥२३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy