________________
आचा० प्रदी.
१।९।४
ॐॐॐॐॐॐॐॐॐॐ
‘णचाण'त्ति ज्ञात्वा हेयोपादेयं स महावीरः नापि च पापकर्म स्वयमकार्षीत् , न चान्यैरचीकरत् , न च क्रियमाणमपररनुज्ञातवान् ॥१०१॥
गामं पविस्स गरं वा घासमेसे कडं परवाए।
सुविसुद्धमेसिया भगवं आयतजोगताए सेवित्था ॥१०२॥ ग्रामं वा नगरं प्रविश्य भगवान् ग्रासमन्वेषयेत् , परार्थाय कृतमित्युद्गमदोषरहितं, सुविशुद्धमित्युत्पादनादोषरहितं,
हषपरिहारेणैषित्वा-अन्वेश्य भगवानयतः-संयतो योगो-मनोवाकायलक्षण आयतयोगता, तया-ज्ञानचतुष्टयेन सम्यग्योगप्रणिधानं कृत्वा शुद्धमाहारं सेवितवान् ॥१०॥
अदु वायसा दिगिंछत्ता जे अण्णे रसेसिणो सत्ता।
घासेसणाए चिटुंते सययं णिवतिते य पेहाए ॥१०३॥ ___'अदु वायस'त्ति अथ भिक्षां पर्यटतो भगवतः पथि वायसा:-काका: 'दिगिछत्ति बुभुक्षा तयाऽऽर्ता, ये चान्ये रसैपिणः-पानार्थिनः कपोतपारापतादयः सत्त्वा ग्रासस्यैषणार्थ-अन्वेषणार्थ च ये तिष्ठन्ति, सततम्-अनवरतं निपतितान् भूमौ प्रेक्ष्य-द्रष्ट्वा तेषां वृत्तिव्यवच्छेदं वर्जयन मन्दं मन्दमाहारार्थी पराक्रमते ॥१०३॥
अदु माहणं समणं वा गामपिंडोलगं वा अतिहिं वा। सोवाग मूसियारि वा कुक्कुरं वा वि विहितं पुरतो ॥१०४॥
H॥४६२॥