SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी. १।९।४ ॐॐॐॐॐॐॐॐॐॐ ‘णचाण'त्ति ज्ञात्वा हेयोपादेयं स महावीरः नापि च पापकर्म स्वयमकार्षीत् , न चान्यैरचीकरत् , न च क्रियमाणमपररनुज्ञातवान् ॥१०१॥ गामं पविस्स गरं वा घासमेसे कडं परवाए। सुविसुद्धमेसिया भगवं आयतजोगताए सेवित्था ॥१०२॥ ग्रामं वा नगरं प्रविश्य भगवान् ग्रासमन्वेषयेत् , परार्थाय कृतमित्युद्गमदोषरहितं, सुविशुद्धमित्युत्पादनादोषरहितं, हषपरिहारेणैषित्वा-अन्वेश्य भगवानयतः-संयतो योगो-मनोवाकायलक्षण आयतयोगता, तया-ज्ञानचतुष्टयेन सम्यग्योगप्रणिधानं कृत्वा शुद्धमाहारं सेवितवान् ॥१०॥ अदु वायसा दिगिंछत्ता जे अण्णे रसेसिणो सत्ता। घासेसणाए चिटुंते सययं णिवतिते य पेहाए ॥१०३॥ ___'अदु वायस'त्ति अथ भिक्षां पर्यटतो भगवतः पथि वायसा:-काका: 'दिगिछत्ति बुभुक्षा तयाऽऽर्ता, ये चान्ये रसैपिणः-पानार्थिनः कपोतपारापतादयः सत्त्वा ग्रासस्यैषणार्थ-अन्वेषणार्थ च ये तिष्ठन्ति, सततम्-अनवरतं निपतितान् भूमौ प्रेक्ष्य-द्रष्ट्वा तेषां वृत्तिव्यवच्छेदं वर्जयन मन्दं मन्दमाहारार्थी पराक्रमते ॥१०३॥ अदु माहणं समणं वा गामपिंडोलगं वा अतिहिं वा। सोवाग मूसियारि वा कुक्कुरं वा वि विहितं पुरतो ॥१०४॥ H॥४६२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy