SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ १।९।४ आचा० प्रदी. ALSAECIALISAIRKAKIRAL एताणि तिण्ण पडिसेवे अट्ठ मासे अ जावए भगवं। अपिइस्थ एगदा भगवं अद्धमासं अदुवा मासं पि ॥९८॥ 'एताणि तिण्णि'त्ति एतानि त्रीणि प्रतिसेवते व्यस्तानि समस्तानि वा यथालाभं प्रतिसेवते, कियन्तं कालमष्टौ मासान् ऋतुबद्धकानात्मानमयापयद्-वर्तितवान्, तथा पानमप्यर्धमासमथवा मास भगवान् न पीतवान् ॥९८॥ अवि साहिए दुवे मासे छप्पि मासे अदुवा अपिवित्ता। राओवरातं अपडिण्णे अण्णगिलायमेगता भुंजे ॥१९॥ 'अवि साहिए'त्ति मासद्वयमपि साधिकमथवा षडपि मासान् साधिकान् भगवान्पानकमपीत्वा रात्रोपरात्रं-अहर्निशं विहृतवान् , अप्रतिज्ञा-पानाभ्युपगमरहित, 'अण्णगिलायंति पर्युषितं तदेकदा भुक्तवान् ॥९९॥ छ?ण एगया भुंजे अदुवा अट्टमेण दसमेण । __दुवालसमेण एगदा भुंजे पेहमाणे समाहिं अपडिण्णे ॥१०॥ __ 'छटेण एगया' षष्ठेनेकदा भुङ्क्ते, अथवाऽष्टमेन दशमेनाथवा द्वादशमेनैकदा कदाचिद् भुक्तवान् , समाधि-समाधान प्रेक्षमाणः न पुनर्भगवतः कदाचिद्दौर्मनस्यं समुत्पद्यते, अप्रतिज्ञः-निदानरहितः ॥१०॥ णचाण से महावोरे णो विय पावगं सयमकासी । अण्णेहिं वि ण कारित्था कीरंतं पि णाणुजाणित्था ॥१०॥ ॥४६१॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy