SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ १।९।२ आचा प्रदी० PERSPEISAS PRASA अतिदुःसहमेतद्यदुत हिमसंस्पर्शाः-शीतस्पर्शवेदना दुःखेन सह्यन्ते ॥ ७७ ॥ तदेवम्भूते शिशिरे यद्भगवान् व्यधात्तदर्शयितुमाह तंसि भगवं अपडिण्णे अधे विगडे अधियासते दविए । णिक्खम्म एगदा रातो चाएति भगवं समियाए ॥७८॥ तस्मिन्-एवम्भूते शिशिरे हिमवाते शीतस्पर्श च सर्वकषे भगवान् ते शीतस्पर्शमध्यासयति,' किम्भूतः ? अप्रतिज्ञो-न P विद्यते निवातवसतिप्रार्थनादिका प्रतिज्ञा यस्य स तथा, क्वाध्यासयति ? अधो विकटे, अधः-कुडयादिरहिते छन्नेऽप्युपरि तदभावे चेति, किम्भूतः? 'दविए' कर्मग्रन्थिद्रावणात् द्रवः-संयमः, स विद्यते यस्यासौ द्रविकः, तथाऽध्यासयन् यद्यत्यन्तं शीतेन बाध्यते ततस्तस्मानिष्क्रम्य बहिरेकदा रात्रौ मुहूर्तमात्र स्थित्वा पुनः स भगवान् शमितया सम्यग्या समतया वा व्यव. स्थितः सन् तं शीतस्पर्श रासभदृष्टान्तेन सोढुं शक्नोति-अधिसहते ॥ ७८ ॥ एस विही अणुक्कंतो माहणेण मतीमता। बहुसो अपडिण्णेणं भगवया एवं रीयं (य)ति ॥७९॥ त्ति वेमि । ॥ओहाणसुयस्स बीओ उद्देसओ समत्तो॥ 'एस विही' इत्यादि पूर्ववत् ॥ ७९ ॥ ॥ श्रीउपघानश्रुताध्ययने द्वितीयोदेशकप्रदीपिका समाप्ता। १० ध्यासयेत् -पा० । ROSIERS ||४५२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy