________________
आचा० प्रदी०
१।९।३
SPESISISIEGERLACKPIECE
॥ श्रीउपधानश्रुताध्ययने तृतीयोद्देशकः ॥ उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः--इहानन्तरोद्देशके भगवतःशय्याः प्रतिपादिताः, तासु च व्यवस्थितेन यथा परीषहा उपसर्गाश्च सोढास्तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्योद्देश| कस्यादिसूत्रम्
तणफास सीतकासे य तेउफासे य दंसमसगे य ।
अहियामते सया समिते फासाई विरूवरूवाई ॥८॥ तृणानां-कुशादीनां स्पर्शास्तृणस्पर्शाः, शीतस्पर्शा उष्णस्पर्शाश्चातापनादिकाले आसन् , देशमशकादयश्च, एतांश्च तृणस्पर्शान् विरूपरूपान्-नानाभूतान् भगवानध्यासयति समितः समितिभिः॥८॥
। अह दुचरलाढमचारो वनभूमि च सुब्भभूमि च ।
पंतं सेज्ज सेविंसु आसणगाई चेव पंताई ॥८॥ 'अह दुचर'त्ति अथ-आनन्तये, दुःखेन चर्यते इति दुश्चरः स चासौ लाढश्च-जनपदविशेषो दुश्चरलाढस्तं वज्रभूमि च [शुभ्रभृमि च] विहृतवान् , तत्र च प्रान्तां शय्यां-वसति शून्यगृहादिकामनेकोपद्रवोपद्रतां सेवितवान् , प्रान्तानि चासनानिया पाशूकरशर्करालोष्टाद्युपचितानि काष्ठानि च दुर्घटितान्यासेवितवान् ॥ ८१ ॥
SCISSISSCHIESSERINGSSON
॥४५३॥