SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० १।९।३ SPESISISIEGERLACKPIECE ॥ श्रीउपधानश्रुताध्ययने तृतीयोद्देशकः ॥ उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः--इहानन्तरोद्देशके भगवतःशय्याः प्रतिपादिताः, तासु च व्यवस्थितेन यथा परीषहा उपसर्गाश्च सोढास्तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्योद्देश| कस्यादिसूत्रम् तणफास सीतकासे य तेउफासे य दंसमसगे य । अहियामते सया समिते फासाई विरूवरूवाई ॥८॥ तृणानां-कुशादीनां स्पर्शास्तृणस्पर्शाः, शीतस्पर्शा उष्णस्पर्शाश्चातापनादिकाले आसन् , देशमशकादयश्च, एतांश्च तृणस्पर्शान् विरूपरूपान्-नानाभूतान् भगवानध्यासयति समितः समितिभिः॥८॥ । अह दुचरलाढमचारो वनभूमि च सुब्भभूमि च । पंतं सेज्ज सेविंसु आसणगाई चेव पंताई ॥८॥ 'अह दुचर'त्ति अथ-आनन्तये, दुःखेन चर्यते इति दुश्चरः स चासौ लाढश्च-जनपदविशेषो दुश्चरलाढस्तं वज्रभूमि च [शुभ्रभृमि च] विहृतवान् , तत्र च प्रान्तां शय्यां-वसति शून्यगृहादिकामनेकोपद्रवोपद्रतां सेवितवान् , प्रान्तानि चासनानिया पाशूकरशर्करालोष्टाद्युपचितानि काष्ठानि च दुर्घटितान्यासेवितवान् ॥ ८१ ॥ SCISSISSCHIESSERINGSSON ॥४५३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy