SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ आचा● प्रदी० भगवान् किन्तु सोऽयमुत्तमः प्रधानो धर्म-आचार इतिकृत्वा स कषायितेऽपि तस्मिन् गृहस्थे तूष्णी भावव्यवस्थितो यद्भविष्यत्तया ध्यायत्येव न ध्यानात्प्रच्यवते ।। ७५ ।। जंसिप्पे पवेदेति सिसिरे मारुए पचायंते । तंसिप्पेगे अणगारा हिमवाते णिवायमेसंति ॥ ७६ ॥ 'जंसिप्पेगे 'ति यस्मिन् शिशिरादावप्येके त्वक्त्राणाभावतया प्रवेपन्ते-दन्तवीणादिसमन्विताः कम्पन्ते तस्मिंश्र शिशिरे हिमकणिनि मारुते च प्रवाति सत्येके न सर्वे अनागराः - तीर्थिकप्रव्रजिता हिमवाते सति शीतपीडितास्तदपनोदाय पावकं प्रज्वालयन्ति - अङ्गारशकटिक (मन्वेपयन्ति प्रावारादिकं याचन्ते यदिवाऽनगारा श्रीपार्श्वनाथ [ तीर्थ] प्रवजिता गच्छ्वासिन एव शीतार्दिता निवातमेषयन्ति - घङ्गशाला दिवसतर्वातायनादिरहिताः प्रार्थयन्ति ॥ ७६ ॥ संघाडीओ पवेसिस्सामो एधा य समादहमाणा । पिहिया य सक्खामो अतिदुक्खं हिमगसंफासा ||७७ || 'संघाडी 'ति इह सङ्काटीशब्देन शीतापनोदक्षमं कल्पद्वयं त्र्यं वा गृह्यते, ताः सङ्घाटी : शीतार्दिता वयं प्रवेक्ष्यामः, एवं शीतार्दिता अनगारा अपि विदधति, तीर्थिक प्रव्रजितास्त्वेधाः समिधः काष्ठानीति यावद् एवाश्च' समादन्तः शीतस्पर्श सोढुं शक्ष्यामः, सङ्घाटया वा पिहिताः स्थगिताः कम्बलाद्यावृतशरीराः किमर्थमेतत्कुर्वन्ति ? यतोऽतिदुःखमेत १ एताश्च पा. । ११९१२ ॥४५१॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy