________________
आचा● प्रदी०
भगवान् किन्तु सोऽयमुत्तमः प्रधानो धर्म-आचार इतिकृत्वा स कषायितेऽपि तस्मिन् गृहस्थे तूष्णी भावव्यवस्थितो यद्भविष्यत्तया ध्यायत्येव न ध्यानात्प्रच्यवते ।। ७५ ।।
जंसिप्पे पवेदेति सिसिरे मारुए पचायंते ।
तंसिप्पेगे अणगारा हिमवाते णिवायमेसंति ॥ ७६ ॥
'जंसिप्पेगे 'ति यस्मिन् शिशिरादावप्येके त्वक्त्राणाभावतया प्रवेपन्ते-दन्तवीणादिसमन्विताः कम्पन्ते तस्मिंश्र शिशिरे हिमकणिनि मारुते च प्रवाति सत्येके न सर्वे अनागराः - तीर्थिकप्रव्रजिता हिमवाते सति शीतपीडितास्तदपनोदाय पावकं प्रज्वालयन्ति - अङ्गारशकटिक (मन्वेपयन्ति प्रावारादिकं याचन्ते यदिवाऽनगारा श्रीपार्श्वनाथ [ तीर्थ] प्रवजिता गच्छ्वासिन एव शीतार्दिता निवातमेषयन्ति - घङ्गशाला दिवसतर्वातायनादिरहिताः प्रार्थयन्ति ॥ ७६ ॥
संघाडीओ पवेसिस्सामो एधा य समादहमाणा । पिहिया य सक्खामो अतिदुक्खं हिमगसंफासा ||७७ ||
'संघाडी 'ति इह सङ्काटीशब्देन शीतापनोदक्षमं कल्पद्वयं त्र्यं वा गृह्यते, ताः सङ्घाटी : शीतार्दिता वयं प्रवेक्ष्यामः, एवं शीतार्दिता अनगारा अपि विदधति, तीर्थिक प्रव्रजितास्त्वेधाः समिधः काष्ठानीति यावद् एवाश्च' समादन्तः शीतस्पर्श सोढुं शक्ष्यामः, सङ्घाटया वा पिहिताः स्थगिताः कम्बलाद्यावृतशरीराः किमर्थमेतत्कुर्वन्ति ? यतोऽतिदुःखमेत
१ एताश्च पा. ।
११९१२
॥४५१॥