SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ १।९।२ आचा प्रदी० अदु कुचरा उवचरंति गामरक्खा य सत्तिहत्था य । अदु गामिया उवसग्गा इत्थी एगतिया पुरिसा य ॥७१॥ अथ' कुत्सितं चरन्तीति कुचराः-चौरपारदारिकादयस्ते च क्वचिच्छून्यगृहादौ उपचरन्ति-उपसर्गयन्ति, तथा ग्रामरक्षादयश्च त्रिकचत्वरादिव्यवस्थितं शक्तिकुन्तादिहस्ता उपचरन्तीति, अथ ग्रामिका-ग्रामधर्माश्रिता एकाकिनः स्युः, तथाहिकाचित् स्त्रो रूपदर्शनाध्युपपन्ना उपसर्गयेत् पुरुषो वेति ॥७१॥ इहलोइयाई परलोइयाई भीमाई अणेगरूवाई । अवि सुभिदुन्भिगंधाइं सहाई अणेगरूवाई ॥७२॥ अधियासए सया समिते फासाई विरूवरूवाई। अरति रति अभिभूय रीयति माहणे अबहुवादी ॥७३॥ इहलोके भवा ऐहलौकिकाः-मनुष्यकृताः, के ते? स्पर्शाः-दुःखविशेषानध्यासयति-अधिसहते, किम्भूताः ? भीमा- | भयानका अनेकरूपाः, सुरभिगन्धा:-स्रक्चन्दनादयो दुर्गन्धा:-कुथितकडेवरादयः, शब्दाश्चानेकरूपा वेणुवीणामृदङ्गादिजनिताः क्रमेलकायुत्थापितास्तांश्चाविकृतमना अध्यासयति, सदा-सर्वकालं सम्पगितः-समित:-पश्चसमितिभिर्युक्तः, तथा स्पर्शानदुःखविशेषानरति संयमे रतिं च भोगाभिष्वङ्गेऽभिभूय तिरस्कृत्य रीयते संयमानुष्ठाने ब्रजति, माहनः श्री१ अथवा-पा०। २ सगैयति-ब० । STRESSROSEX ॥४४९॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy