SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ बाचा प्रदी० CLASICERCHAGIGASILISIS आगंतारे आरामागारे नगरे च एगया वासो। सुसाणे सुण्णागारे वा रुक्खमूले वि एगदा वासो ॥६६॥ 'आगंतारे'त्ति प्रसङ्गायाता आगत्य यत्र तिष्ठन्ति तदागन्तारं तत्पुनामानगरद्वा बहिःस्थानं तत्र, आरामागारं तत्र, नगरे वा एकदा वासः, तथा श्मशाने-शून्यागारे वा, आवेशनशून्यागारयोः कुडयाकुडयकृतो भेदः, वृक्षमूले वा एकदा वासः ॥६६॥ एतेहिं मुणी सयहिं समणे आसि पतेरस वासे । राइंदिवं पि जयमाणे अप्पमत्ते समाहिते झाति ॥६७।। एतेषु-पूर्वोक्तेषु शयनेषु-बसतिषु स-मुनिः जगत्त्रयवेता ऋतुबद्धे वर्षासु वा श्रमणः-तपस्युयुक्त आसीत् , कियन्तं कालं यावदिति दर्शयति-पतेरस वासेति प्रकोण त्रयोदशं वर्वाशे यावत् समस्तां रात्रि दिनमपि यतमानः संयमानुष्ठाने, तथाऽप्रमत्तो निद्रादिप्रमादरहितः, समाहितः-विस्रोतसिकारहितो धर्मध्यानं शुकलध्यान का घ्यायति ॥ ६७ ॥ णिई पि णो पगामाए सेवइया भगवं उठाए। जग्गावतीय अप्पाणं ईसिं सईया अपडिण्णे ॥६८॥ निद्रामप्यसावपरप्रमादरहितो न प्रकामतः सेवते, तथा किल भगवतो द्वादशसंवत्सरेषु मध्येऽस्थिकग्रामे व्यन्तरोप कारवटा ॥४४७)
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy