SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ भाचा प्रदी० श९१ सिसिरंसि अद्धपडिवण्णे तं वोसिज्ज वत्थमणगारे । पसारेत्तु बाहू परक्कमे णो अवलंबियाण कंधंसि ॥२॥ 'सिसिरसि'त्ति अध्वप्रतिपन्ने शिशिरे सति तदेवदूष्यं वस्त्रं व्युत्सृज्यानगारो भगवान् प्रसार्य बाहू पराक्रमते, न तु पुनः शीतादितः सन् सङ्कोचयति, नाऽपि स्कन्धेऽवलम्ब्य तिष्ठति ।। ६२॥ एस विधी अणुक्कंतो माहणेण मतीमता। बहुसो अपडिण्णेण भगवया एवं रीयं (य?) ति ॥६३॥ त्ति बेमि। . ॥ओहाणसुयस्स पढमो उद्देसओ समत्तो॥ 'एसविधि'त्ति एषः चर्याविधिरनन्तरोक्तोऽनुक्रान्तः-अनुचीर्णः माहनेन-श्रीवर्धमानस्वामिना मतिमता विदितवेद्येन बहुश:-अनेकप्रकारमप्रतिज्ञेन-अनिदानेन भगवता-ऐश्वर्यादिगुणोपेतेन, एवम्-अनेन भगवदनुचीर्णेन मार्गेणान्ये मुमुक्षवोऽशेषकर्मक्षयाय साधवो रीयन्ते-गच्छन्तीति ।। ६३॥ ॥ श्रीउपधानश्रुताध्ययने प्रथमोद्देशकप्रदीपिका समाप्ता॥ ARRERASHASA NSAR ॥४४५॥ ...
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy