SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी. RECAPACIRCRECIPES १।९।१ अतिवत्तियं अणाउहि सयमण्णेसिं अकरणयाए। जस्सिस्थिओ परिण्णाता सव्वकम्मावहाओ सेऽदक्खू ॥५७॥ 'अतिवत्तिय'ति आकुट्टिःहिंसा नाकुट्टिरनाकुटिरहिंसा, किंभूतां ?-अतिक्रान्ता पातकादतिपातिका-निर्दोषा तामाश्रित्य, [स्वतोऽन्येषां चाकरणतया-अव्यापारतया प्रवृत्तः, 'जस्सित्थीओ' इति यस्य स्त्रियः स्वरूपतस्तद्विपाकतश्च परिज्ञाता भवन्ति, सर्व कर्मावहन्तीति सर्वकर्मावहाः-सर्वपापोपादानभूताः स एवादाक्षीत् यथावस्थितं संसारस्वभावम् ॥ ५७॥ मूलगुणानाख्यायोत्तरगुणानाह अहाकडं ण से सेवे सव्वसो कम्मुणा अदक्खू । । जं किंचि पावगं भगवं तं अकुव्वं वियर्ड इंजित्था ॥५८॥ 'अहाकडंति यथा-येन प्रकारेण पृष्ट्वा अपृष्ट्वा वा कृत-आधाकर्मादि नासौ सेवते, किमिति ? यतः सर्वैः प्रकारैस्त- | दासेवनेन कर्मणाऽष्टप्रकारेण बन्धमद्राक्षीत , अन्यदपि यत्किञ्चित पापकं-पापोपादानकरणं तद्भगवानकुर्वन विकटं-प्रामुकमभुङ्क्त-उपभुक्तवान् ॥ ५८॥ णासेवइय परवत्थं परपाए वि से ण भुंजित्था। परिवज्जियाण ओमाणं गच्छति संखडिं असरणाए ॥५९॥ का॥४४३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy