________________
A
भाचा प्रदी०
१।९।१
SISASARASANASALA
पुढविं च आउउकायं च तेउकायं च वायुकायं च । पणगाई बीयहरियाई तसकायं च सव्वसो णच्चा ॥ ५२ ॥ एताई संति पडिलेहे चित्तमंताई से अभिण्णाय ।
परिवज्जियाण विहरित्था इति संखाए से महावीरे ॥५३॥ 'पुढविं च' 'एताई'च श्लोकद्वयम् । एतानि पृथिव्यादीनि चित्तमन्ति, तदारम्भं परिवळ विहरति स्मेति क्रियासम्बन्धः, पृथिव्यादयः प्रतीताः, पनकग्रहणेन बीजाकुरभावरहितस्य पनकादेरुल्यादिविशेषापत्रस्य ग्रहणं, बीजग्रहणेन त्वरबीजादेरुपादानं, हरितशब्देन शेषस्येत्येतानि पृथिव्यादीनि भूतानि सन्ति-विद्यन्त इत्येवं प्रत्युपेक्ष्य सचेतनान्यभिधाय-ज्ञात्वा इत्येतत्संख्याय-अवगम्य भगवान् महावीरस्तदारम्भं परिवर्त्य विहृतवान् ।। ५२॥५३॥ पृथिवीकायादीनां जन्तूनां प्रसस्थावरत्वेन भेदमुपदर्य साम्प्रतमेषां परस्परतोऽनुगमनमस्तीति दर्शयितुमाह
अदु थावरा य तसत्ताए तसजीवा य थावरत्ताए।
अदुवा सव्वजोणिया सत्ता कम्मुणा कप्पिया पुढो बाला ॥५४॥ अथेति-आनन्तर्ये, स्थावरा:-पृथिव्यप्तेजोवायुवनस्पतयः, ते त्रसतया-द्वीन्द्रियादितया विपरिणमन्ते-कर्मवशाद् | गच्छन्ति, च:-समुच्चये, त्रसजीवाश्च-कृम्यादयः, स्थावरतया-पृथिव्यादित्वेन कर्मनिघ्नाः समुत्पद्यन्ते, अथवा सर्वा योनयः उत्पत्तिस्थानानि येषां सत्वानां ते सर्वयोनिकाः सत्वाः सर्वगतिभाजः, ते च बाला-रागद्वेषाकलिताः स्वकतेन कर्मणा
॥४४॥