SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदो. बन्छ AA-%AE%E-carx बहवो नष्टचित्ताः विगतासवश्च स्युरित्यवधार्य तानुवाच-कियन्तं कालं पुनरत्र मया स्यातव्यमिति ? ते ऊचुः संवत्सरद्वयेनास्माकं शोकापगमो भावीति, भट्टारकोऽप्योमित्युवाच, किन्त्वाहारादिकं मया स्वेच्छया कार्य, नेच्छाविधाताय भवद्भिरुपस्थातव्यं, तैरपि यथाकथश्चिदयं तिष्ठत्विति तैः सर्व तथैव प्रतिपेदे॥५०॥ ____ ततो भगवास्तद्वचनमनुवात्मीयं निष्क्रमणावसरमवगम्य संसारासारतां विज्ञाय तीर्थप्रवर्तनायोद्यत इति दर्शयितुमाह अवि साधिए दुवे मासे सीतोदं अभोच्चा णिक्खते । एगत्तए पिहियच्चे से अहिण्णाणदंसणे संते ॥५१॥ अपि साधिके द्वे वर्षे शांतोदकमभुक्त्वा-अपीत्वेत्यर्थः, अपरा अपि पादधावनादिकाः क्रियाः प्रासुकेनैव प्रकृत्य ततो निष्क्रान्तो, यथा च प्राणातिपातं परिहतवानेवं शेषवतान्यपि पालितवान् , तथा एकत्वगतः-एकत्वभावनाभावितान्तःकरणः पिहिता-स्थगिताऽर्चा-क्रोधज्वाला येन स तथा, स-भगवान् छद्मस्थकालेऽभिज्ञातदर्शन:-सम्यक्त्वभावनण भावितः शान्त इन्द्रियनोइन्द्रियैः ॥५१॥ SAHARASHTRA स एवम्भूतो भगवान् गृहवासेऽपि सावद्यारम्भत्यागी, किंपुनः प्रवज्यायामित्याह१ सवैः-१०। ॥४४०॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy